Book Title: Bhoj Charitra Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan Publisher: Bharatiya Gyanpith View full book textPage 4
________________ भोजबरिये पट्टराज्ञीपदे न्यस्ता नाम्ना रत्नावलीत्यहो । भुनक्ति तत्सम भोगान्' राज्यलीलोचितान सुखम् ॥१०॥ परं कर्मनियोगेन भूपः सन्तानप्रजिंतः ।। दम्पती कुर्वतस्तस्मात्तौ द्वौ दुःखं सदा हदि ॥११॥ धिजन्म धिगिदं राज्यं धिग्मे बलपराक्रमौ । दभ्यो धिग्मे गुणाधिक्यं यदपुत्रो नृपोऽस्म्यहम् ॥१२॥ शिवादित्यामिधो मन्त्री चतुर्धाबुद्धयधिष्ठितः । तत्प्रियागुणमञ्जयो रुद्रादित्याभिधः सुतः ॥१३॥ भूपचित्तविनोदाय सामन्तमन्त्रिभिः पुनः। मिलित्वाऽऽगत्य विज्ञप्तो गम्यते मृगयाविधौ ॥१४॥ इचमार पन्द्रः परिहार मालितः । जगाम" बहिरुघाने त्रासयन्त्राणिनः परान् ॥१५| एकाकी तत्र भूपालो बभ्राम" सरितस्तदे" । शिशुं ददर्श सत्कान्ति स्थितं मुजतृणोपरि ॥१६॥ मुरूपं बालकं दृष्ट्वा राजा हर्षपरायणः । प्रच्छनोच्छङ्ग"मादाय गतो रोरो"निधानवत् ॥१७॥ रत्नावली समाहयकान्ते बालमदर्शयत् । पालं सूर्योपमोद्योत" दृष्ट्वा राज्ञी विसिष्मये" ॥१८॥ भूपेनाप्यस्य "वृत्तान्तं प्रियाया उक्तमग्रतः । पुण्ययोगादसौ लब्धः पाल्पो भद्रेशजन्मवत् ॥१६|| राज्या "मोदवशात्सद्यः स्तनौ स्तन्येन पूरितौ। "गूढगर्भवशाक्षातः" पुत्री भूपगृहेऽद्भुतः ॥२०॥ 1.A,Bland Bासमं मुश्मयत्येव । 2.P", A and Ba"चित: चितः। 3.P3A,BIand ga धिमे गुणगणाधिमयं यदि पत्रविजितम् (१। तः) । 4. BT and बुद्धिनायकः। 5. Pt.P, And L 16. It and Bi मृगयां प्रभो। 7. PI, PR, A, Ri and B3 हयेना। 8. A Rnd Bs आगत्य: B गला ने। A.P3 जीवानां नाशयन्नपि Bianel B जीवानां प्रासयन्नपि । 10. Lजगाम: B1 भ्राम्यते; 8 भ्रमते । 11. Bad 13 मरिताटे । 2. P" मम । 13. B रोरी; रोर114.P- बालसूर्योपमं फान्त्या; A बालसूर्यसमा कान्तिं । 1: P and A सविस्मिता । 16. P and A न मूलव । 17. P.P3 and Liनं प्रियाया उक्त मगन:: A, BAnd BA प्रियाने च निरूपितम्। 18.p, A, Bl and BATण्ययोगादिम पुर्व पाल्य भई। 11. PlP, A and L मोह। 20. P3, A, B and र्भाचसा । 21, P", A, B and 133 1 22. P and A 1 23, P,BI and B राज A राजो।24.A, HIand तमाPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 193