Book Title: Bharatiya Tattvagyan
Author(s): Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr
View full book text
________________
ભારતીય તત્ત્વજ્ઞાન १.१५. अस्तु वा दृश्योऽदृश्यो वासौ, तथापि किं सत्तामात्रेण १, ज्ञानवत्त्वेन २, ज्ञानेच्छा
प्रयत्नवत्त्वेन ३, तत्पूर्वकव्यापारेण ४, वा क्षित्यादेः कारणं स्यात् । तत्राद्यपक्षे कुलालादीनामपि जगत्कर्तृत्वमनुषज्यते, सत्त्वाविशेषात् । द्वितीये तु योगिनामपि कर्तत्वापत्तिः। तृतीयोऽप्यसांप्रतः, अशरीरस्य पूर्वमेव ज्ञानाद्याश्रयत्वप्रतिषेधात् । चतुर्थोऽप्यसंभाव्यः,
अशरीरस्य कायवाकृतव्यापारवत्त्वासंभवात् । तर्करहस्यदीपिका, पृ० १८१ १.११.यथा तत्कारणं वस्तु तथैव तदकारणम् ।
यदा तत्कारणं केन मतं नेष्टमकारणम् ॥ प्र० वा० १.२२ १.१७. स्वभावभेदेन विना व्यापारोऽपि न युज्यते। .
नित्यस्याव्यतिरेकित्वात् सामर्थ्यं च दुरन्वयम् ॥ प्र० वा० १.२४ १.१ ८. पृथक् पृथगशक्तानां स्वभावातिशयेऽसति। . संहतावप्यसामर्थ्यं स्यात् सिद्धोऽतिशयस्ततः॥१.२९॥
तस्मात् पृथगशक्तेषु येषु संभाव्यते गुणः।
संहतौ हेतुता तेषां नेश्वरादेरभेदतः ॥१.३०॥ प्र० वा० १६९. तर्करहस्यदीपिका, पृ० १८७ १.७०.ये वा क्रमेण जायन्ते ते नेश्वरहेतुकाः ।
यथोक्तसाधनोद्भूता जडानां प्रत्यया इव ।।८८॥ तेषामपि तदुद्भूतौ विफला साधनाभिधा ।
नित्यत्वादचिकित्स्यस्य नैव सा सहकारिणी ।।८९॥ तत्त्वसङ्ग्रह १.७१. कर्तृत्वप्रतिषेधाच्च सर्वज्ञत्वं निराकृतम् ।
बोद्धव्यं तद्बलेनैव सर्वज्ञत्वोपपादनम् ।।११।। तत्त्वसङ्ग्रह १७२. विषयाणां क्रमिकत्वेन तज्ज्ञानेष्वपि च क्रमः ॥७६।। तत्त्वसंग्रह १७३. सुमो तत्वसरि १५६-१७०, २६स्यहीपि, पृ० १८२-८३,
સ્યાદ્વાદમંજરી, શ્લોક ૬ ઉપર. १.७४. "The law of karma is thought sufficient to guide the formation
of objects...There is neither creation nor total destruction. The world is etermally there." An Introduction to Indian Philosophy,
S. C. Chatterjee & D. M. Datta, 1954, p. 339. १७५. न हि अतीन्द्रियार्थे वचनमन्तरेण अवगतिः सम्भवति, तदिदमुक्तम् – अशक्यं हि तत्
पुरुषेण ज्ञातुमृते वचनात् । शाबरभाष्य १.१.२ १.७१.मीमांसासूत्र १.१.२७-३२ (शाबरभाष्य सहित)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194