Book Title: Bharatiya Tattvagyan
Author(s): Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

View full book text
Previous | Next

Page 163
________________ ૧૫૪ ८८. अकत्रय, पृ० ७-८ ८८. न्यायविनिश्चय, भाग २, सं. महेन्द्रकुमार जैन, प्रकाशक भारतीय ज्ञानपीठ काशी, प्रस्तावना पृ० ११-१२ ८०. मेशन, प्रस्तावना पृ० १३ ભારતીય તત્ત્વજ્ઞાન - ૯૧. એજન, પ્રસ્તાવના પૃ૦ ૧૮-૧૯ ७२. अर्थापत्तिः. अनुमानमेव, प्रमाणान्तरावगतसाध्यसम्बन्धाद् हेतोरुपजायमानत्वात्... । न्यायकुमुदचन्द्र भाग २, माणिकचन्द्र दि० जैन ग्रन्थमाला, पृ० ५१३ ८३. विजानाति न विज्ञानमेकमर्थद्वयं यथा । कमर्थं विजानाति न विज्ञानद्वयं तथा ॥ सर्वार्थसिद्धि भां. उद्धृत १.१२ ७४. किं पुनः प्रमाणानि प्रमेयमभिसम्प्लवन्ते अथ प्रमयं व्यवतिष्ठन्ते इति ? उभयथा दर्शनम् - ... अग्निराप्तोपदेशात् प्रतीयते 'अत्राऽमिः' इति, प्रत्यासीदता धूमदर्शनेनानुमीयते, प्रत्यासन्नेन च प्रत्यक्षत उपलभ्यते । व्यवस्था पुनः - 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इति लौकिकस्य न लिङ्गदर्शनं न प्रत्यक्षम् । स्तनयित्नुशब्दे श्रूयमाणे शब्दहेतोरनुमानम्, तत्र न प्रत्यक्षं नागमः । पाणौ प्रत्यक्षत उपलभ्यमाने नानुमानं नागम इति । न्यायभाष्य, १.१.३ ८५. इन्द्रियं खलु अर्थप्रकाशकत्वात् प्रमाणं तस्य व्यवस्था सङ्करश्च, व्यवस्था गन्धादिषु, सङ्करः पृथिव्यादिषु द्वीन्द्रियग्राह्यत्वात् । सत्तायां गुणत्वे च सार्वेन्द्रियं ज्ञानमिति । न्यायवार्तिक, पृ०५ ७१. स्यान्मतं यदि सङ्कीर्येरन् प्रमाणानि नन्वेकेन प्रमाणेनाधिगतेऽर्थे द्वितीयं प्रमाणं व्यर्थमापद्यते । अधिगतं चार्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यात् । न्यायवार्तिक, पृ० २ ७७. न, अन्यथाधिगतेः । न ब्रूमो यथा प्रत्यक्षेण अर्थोऽधिगम्यते तथाऽनुमानादिभिरपि इति । अन्यथा । प्रत्यक्षेणेन्द्रियसमबद्धः, इन्द्रियासम्बद्धोऽनुमानेन । न्यायवार्तिक, पृ० ५ ७८. विषयान्तरे व्यवस्थादर्शनाच्च । न्यायवार्तिक, पृ० ५ ७८. न्यायावतारवार्तिकवृत्ति, सं. दलसुख मालवणिया, टिप्पण पृ० २१५ १००. Akalanka's Criticism of Dharmakirti's Philosophy, Nagin J. Shah, 1967, pp. 200-247. न्याय-वैशेषिङ, नगीन . शाह, १८७४, ५. ४१२-४७३ १०१. Akalarika's Criticism of Dharmakirti's Philosophy,' pp. 255-266. न्याय-वैशेषिक, नगीन . शाह, ५० ५१० -५१४ १०२. A Study of Jayanta Bhatta's Nyāyamañjari, a Mature Sanskrit Work on Indian Logic. Nagin J. Shah, Pt. II pp. 102109, 145-164, Pt. III. 34-65, 74--89. Akalanka's Criticism of Dharmakirti's Philosophy, pp. 284-299. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194