SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ૧૫૪ ८८. अकत्रय, पृ० ७-८ ८८. न्यायविनिश्चय, भाग २, सं. महेन्द्रकुमार जैन, प्रकाशक भारतीय ज्ञानपीठ काशी, प्रस्तावना पृ० ११-१२ ८०. मेशन, प्रस्तावना पृ० १३ ભારતીય તત્ત્વજ્ઞાન - ૯૧. એજન, પ્રસ્તાવના પૃ૦ ૧૮-૧૯ ७२. अर्थापत्तिः. अनुमानमेव, प्रमाणान्तरावगतसाध्यसम्बन्धाद् हेतोरुपजायमानत्वात्... । न्यायकुमुदचन्द्र भाग २, माणिकचन्द्र दि० जैन ग्रन्थमाला, पृ० ५१३ ८३. विजानाति न विज्ञानमेकमर्थद्वयं यथा । कमर्थं विजानाति न विज्ञानद्वयं तथा ॥ सर्वार्थसिद्धि भां. उद्धृत १.१२ ७४. किं पुनः प्रमाणानि प्रमेयमभिसम्प्लवन्ते अथ प्रमयं व्यवतिष्ठन्ते इति ? उभयथा दर्शनम् - ... अग्निराप्तोपदेशात् प्रतीयते 'अत्राऽमिः' इति, प्रत्यासीदता धूमदर्शनेनानुमीयते, प्रत्यासन्नेन च प्रत्यक्षत उपलभ्यते । व्यवस्था पुनः - 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इति लौकिकस्य न लिङ्गदर्शनं न प्रत्यक्षम् । स्तनयित्नुशब्दे श्रूयमाणे शब्दहेतोरनुमानम्, तत्र न प्रत्यक्षं नागमः । पाणौ प्रत्यक्षत उपलभ्यमाने नानुमानं नागम इति । न्यायभाष्य, १.१.३ ८५. इन्द्रियं खलु अर्थप्रकाशकत्वात् प्रमाणं तस्य व्यवस्था सङ्करश्च, व्यवस्था गन्धादिषु, सङ्करः पृथिव्यादिषु द्वीन्द्रियग्राह्यत्वात् । सत्तायां गुणत्वे च सार्वेन्द्रियं ज्ञानमिति । न्यायवार्तिक, पृ०५ ७१. स्यान्मतं यदि सङ्कीर्येरन् प्रमाणानि नन्वेकेन प्रमाणेनाधिगतेऽर्थे द्वितीयं प्रमाणं व्यर्थमापद्यते । अधिगतं चार्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यात् । न्यायवार्तिक, पृ० २ ७७. न, अन्यथाधिगतेः । न ब्रूमो यथा प्रत्यक्षेण अर्थोऽधिगम्यते तथाऽनुमानादिभिरपि इति । अन्यथा । प्रत्यक्षेणेन्द्रियसमबद्धः, इन्द्रियासम्बद्धोऽनुमानेन । न्यायवार्तिक, पृ० ५ ७८. विषयान्तरे व्यवस्थादर्शनाच्च । न्यायवार्तिक, पृ० ५ ७८. न्यायावतारवार्तिकवृत्ति, सं. दलसुख मालवणिया, टिप्पण पृ० २१५ १००. Akalanka's Criticism of Dharmakirti's Philosophy, Nagin J. Shah, 1967, pp. 200-247. न्याय-वैशेषिङ, नगीन . शाह, १८७४, ५. ४१२-४७३ १०१. Akalarika's Criticism of Dharmakirti's Philosophy,' pp. 255-266. न्याय-वैशेषिक, नगीन . शाह, ५० ५१० -५१४ १०२. A Study of Jayanta Bhatta's Nyāyamañjari, a Mature Sanskrit Work on Indian Logic. Nagin J. Shah, Pt. II pp. 102109, 145-164, Pt. III. 34-65, 74--89. Akalanka's Criticism of Dharmakirti's Philosophy, pp. 284-299. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy