SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५३ જ્ઞાનવિષયક સમસ્યાઓ १६. The Nyaya Theory of Knowledge, 1950, p. 91. १७. प्रमाणत्वाप्रमाणत्वे स्वतः साङ्ख्याः समाश्रिताः। नैयायिकास्ते परतः सौगताश्चरमं स्वतः ।। सर्वदर्शनसङ्ग्रह पृ० २७९ १८. अकत्रय, पृ० १४ । १६. तदुभयम्...ज्ञप्तौ तु स्वतः परतश्चेति । प्रमाणनयतत्त्वालोक, १.२१ ७०. प्रत्यक्षमेकं चार्वाकाः कणादसुगतौ पुनः । अनुमानं च तं चापि साङ्ख्याः शब्दं च ते उभे ॥ न्यायैकदेशिनोऽप्येवमुपमानं च केवलम् । अर्थापत्त्या सहैतानि चत्वार्याहुः प्राभाकराः ।। अभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा। संभवैतिह्ययुक्तानि इति पौराणिका जगुः ।। वेदान्तकारिका ७१. दुमो लारतीय तत्त्वविधा (पं. सुभा), पृ० २६ ७२. Buddhist Logic, Vol I, p. 72 ७३. प्रमाणं द्विधा । प्रत्यक्ष परोक्षं च । प्रमाणमीमांसा १.९-१० ७४. मानं द्विविध विषयद्वैविध्यात् । प्रमाणवार्तिक २.१ ७५. तस्मादननुमानत्वं शब्दे प्रत्यक्षवत् भवेत्। त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् ।। श्लोकवार्तिक, पृ० ३७० ७१. अथवा सत्यपि विषयद्वैविध्ये सामग्रीभेदात् फलभेदाच्च प्रमाणभेदो भवन् कथमपा क्रियते । न्यायमञ्जरी, भाग १, पृ० ३० ७७. यदेकलक्षणलक्षितं तद् व्यक्तिभेदेऽपि एकमेव यथा वैशबैकलक्षणलक्षितं चक्षुरादिप्रत्यक्षम्, अवैशद्यलक्षणलक्षितं शब्दादि इति । चक्षुरादिसामग्रीभेदेऽपि हि तज्ज्ञानानां वैशबैकलक्षणलक्षितत्वेनैवाभेदः प्रसिद्धः प्रत्यक्षरूपताऽनतिक्रमात्, तद्वत् शब्दादिसामग्रीभेदेऽपि अवैशबैकलक्षणलक्षितत्वेन एव अभेदः शब्दादीनां परोक्षरूपत्वाविशेषात् । प्रमेयकमलमार्तण्ड, पृ० १९२ ७८. तत्त्वसङ्ग्रह; १६४८-१६४९ . ७९. अर्थापत्तिरियं तस्मादनुमानान्न भिद्यते। तत्त्वसङ्ग्रह, १६४७ ८०. तत्त्वसङ्ग्रह, १६४८-१६४९ ८१. पदार्थधर्मसङ्ग्रह पृ० ५१२-५५६ (कन्दलीसहित) ८२-८४. साङ्ख्यतत्त्वकौमुदी, कारिका ५ ८५. न्यायमञ्जरी, भाग १, पृ० ३६ ८६. अभावप्रत्यक्षस्यानुभविकत्वादनुपलम्भोऽपि न प्रमाणान्तरम् । न्यायसिद्धान्तमुक्तावली, कारिका १४४ ८७. प्रकरणपञ्चिका (चौखम्बा सं. सि. No 17) ११८-१२४ . The Six Ways of Knowing (D. M. Dutt), p. 164 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy