________________
૧૫૨
ભારતીય તત્ત્વજ્ઞાન
४५. एकज्ञानगतत्वेन प्रमाणफलयोरभेदो, व्यवस्थाप्यव्यवस्थापकभावात्तु भेद इति भेदाभेदरूपः... । प्रमाणमीमांसास्वोपज्ञवृत्ति १.१.३७
४७. सर्वचित्तचैत्तानामात्मवेदनं स्ववेदनम् । न्यायबिन्दु १.११ ४८. सर्वविज्ञानहेतूत्था मितौ मातरि च प्रमा ।
साक्षात्कर्तृत्वसामान्यात् प्रत्यक्षत्वेन सम्मता ॥ प्रकरणपञ्चिका (चौखम्बा सं. सि. ) पृ० ५६ ४९. शास्त्रदीपिका (काशी वि० सं० १९६४), पृ० २०२
५०. तस्मात् ज्ञानान्तरसंवेद्यं संवेदनं वेद्यत्वात् घटादिवत् । व्योमवती (चौखम्बा सं. सि. ) पृ० ५२९
५७
मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः । कारिकावली, ५१. कथं पुनर्विषयग्रहणकाले तत्प्रतिभासस्याप्रतिभास: ? नैव युगपदाकारद्वितयं प्रतिभासते, इदं ज्ञानमयं चार्थः इति भेदानुपग्रहात् । एकश्चायमाकारः प्रतिभास्यमानः ग्राह्यस्यैव भवितुमर्हति न ग्राहकस्येति ... । [ अप्रत्यक्षोपलम्भस्यैवार्थदृष्टिः प्रसिद्ध्यति] प्रत्यक्षोपलम्भस्य तु नार्थदृष्टिः । न्यायमञ्जरी, भाग १, पृ० २९
५२. अकत्रय, पृ० ३२; प्रमाणवार्तिक २.४३७-४४१
43. अकत्रय, पृ० ३२
५४.
वृत्तिसारूप्यमितरत्र । योगसूत्र १.४ । ... सा च वृत्तिरर्थोपरक्ता प्रतिबिम्बरूपेण पुरुषारूढा भासते...। योगवार्तिक १.४
५५. सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्य... । योगसूत्र ४. १८ 49. द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् । योगसूत्र ४. २३
५७. प्रमाणमीमांसा, सं. पं० सुखलालजी, भाषाटिप्पण पृ० १३१ ५८. स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् । श्लोकवार्तिक पृ० ४८
५८. दोषतश्चाप्रमाणत्वे स्वतः प्रामाण्यवादिनाम् । श्लोकवार्तिक पृ० ४९ ५०. ' प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम्' इति तस्मादप्रामाण्यमपि परोक्षमित्यतो द्वयमपि परत इत्येष एव पक्षः श्रेयान् । न्यायमञ्जरी भाग १ पृ० १६० ११. प्रमाणत्वाप्रमाणत्वे स्वतः साङ्ख्याः समाश्रिताः । सर्वदर्शनसङ्ग्रह पृ. २७९ ५२. .. स्वरूपंस्य स्वतो गतिः । प्रामाण्यं व्यवहारेण... | प्रमाणवार्तिक १.६-७ ५३. यदि स्वरूपमात्रं स्वतो गम्यते न प्रामाण्यं कथं तर्हि तदवगम्यमिति आह - 'प्रामाण्यं
1
व्यवहारेण' अर्थक्रियाज्ञानेन । यस्य साधनज्ञानस्य तादात्म्यात् अनुभूतेऽपि प्रामाण्ये साशङ्का व्यवहर्तारोऽनभ्यासवशात् अनुत्पन्नानुरूपनिश्चयास्तत्र अर्थक्रियाज्ञानेन प्रामाण्यनिश्चयः, अन्यत्र तु विभ्रमशङ्कासङ्कोचात् उत्पत्तावेव स्वरूपस्य प्रामाण्यस्य स्वतो `गतिरित्युक्तम् । मनोरथवृत्ति १.७
१४. तत्त्वसङ्गह का० ३१२३ ( पञ्जिका सहित)
५५. Buddhist Logic, Vol. I, p.66
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org