Book Title: Bharatiya Chintan ki Parampara me Navin Sambhavanae Part 2
Author(s): Radheshyamdhar Dvivedi
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 339
________________ भारतीयचिन्तनपरम्परायां नूतनदर्शनस्य __ सम्भावना ? पण्डितराजराजेश्वरशास्त्रोद्राविड नानाशास्त्रार्थनिष्पन्ना मतिः स्याच्छतधारिणी। संशयच्छेदनः शिष्यहिताधानार्थदर्शनः । वर्ण्यते चित्तसन्तोषाद्विदग्धव्यवहारतः॥ इति भावप्रकाशनोक्तपद्ये सन्मतिभावकार्यतया शिष्यहिताधानार्थदर्शनमुक्तं 'तदेव दर्शनपदार्थ इति मम मतम् । एतत्समानार्थकमेव-- "अपूर्वप्रतिभानं स्यान्मतिस्तां तु विभावयेत् । अन्वयव्यतिरेकोत्थैः प्रत्ययः शास्त्रचिन्तनः ॥ ऊहापोहंश्च विविधरथ तामनुभावयेत् । सन्देशचतुराद्यश्च करैरुत्क्षेपणंभ्रुवोः ॥ नानाशास्त्रार्थविषयः शिष्याणामुपदेशनः । सांख्यौ प्रत्ययावूहापोहो विधिनिषेधयोः ॥” इतिसङ्गीतरत्नाकरवाक्यमस्ति। अतः एतादृशमतिभावो गुरु विना न सम्भवतीत्यर्थाद्गुरुभक्तिःप्राप्ता। "विवेकश्रुतिसम्पत्तिगुरुभक्तितपस्वितासिद्धार्थं विवेकश्रुतिसम्पत्तिगुरुभक्तितपस्विताख्यव्रतचतुष्टयं यावज्जीवमहं करिष्ये।' इति सङ्कल्प एव धृतिभाव इति "विवेकः श्रुतिसम्पत्तिगुरुभक्तिस्तपस्विता। एते विषयभावेन करणत्वेन च स्थिताः ॥ परिसंवाद-३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366