________________
अमेयचन्द्रिका टीका श०२९ उ.२ सू०१ अ. ना. नाश्रित्य पा. प्रस्थापनादिकम् ३२ समायुष्काः समोपपन्नकाः ते खलु पापं कर्म समकं प्रास्थापयन् , समकं न्य स्थापयन् १, तत्र खलु ये ते समायुष्का विपमोपपन्नका स्ते खल्ल पापं कर्म समकं मास्थापयन् विषमक न्यस्थापयन् तत् तेनार्थेन तदेव । सलेश्याः खलु भदन्त ! अनन्तरोपपन्नका नैरयिकाः पापं० एवमेव एवं यावदनाकारोपयुक्ताः एवममुरकुमाराः। एवं यावद वैमानिकाः । नवरं यत् यस्यास्ति तव तस्य भणितव्यम् । एवं ज्ञानावरणीयेनापि दण्डकः । एवं यावत् निरवशेष यावदन्तरायिकेन । तदेवं भदन्त । तदेवं भदन्त ! इति यावद्विहरति ॥सू० १॥
एकोनत्रिंशत्तमे शतके द्वितीयोद्देशकः समाप्तः ॥२९-२॥ टीका-'अणंतरोवनगाणं भंते ! नेरइया' अनन्तरोषपन्नकाः-पथमसमये उत्पतिमन्तः खलु नरयिकाः 'पावं कम्मं किं समायं पट्टविसु समाय निस' पापं कम समकं मास्थापयन्-प्रस्थापितवन्तः समर्क-समकालमेव न्यस्थापयन्-निष्ठापित
दुसरा उद्देश का प्रारंभ अनेक जीवों का एक काल में भी कर्मभोग होता है और कर्म से मुक्त होते हैं इत्यादि विषय प्रथम्य उद्देशक में प्रकट करने में आया हैअब इस क्रमप्राप्त द्वितीय उद्देशे में अनन्तरोपपन्नक नैरयिकादिकों के विषय में भी यही बाल प्रकट की जावेगी-इसी सम्बन्ध को लेकर सूत्रकार ने यह द्वितीय उद्देशक प्रारम्भ किया है
'अणंतरोववन्नगाणं भंते ! नेरइया पावं कम्मं किं समायं'-इत्यादि
टीकार्थ-गौतमस्वामीने प्रभुश्री से ऐसा पूछा है कि 'अणंतरोववनगाणं भंते ! नेरच्या०' हे भदन्त ! जो अनन्तरोपपन्नक नैरयिक हैं वे क्या एक साथ ही पापकर्म को भोगना प्रारम्भ करते हैं ? अर्थात्
भील देशान। प्रार'અનેક જીવને એક કાળમાં કર્મભેગા થાય છે, અને કર્મથી યુક્ત થાય છે વિગેરે વિષય પહેલા ઉદેશામાં પ્રગટ કરવામાં આવ્યા છે. હવે આ ક્રમ પ્રાપ્ત બીજા ઉદેશામાં અનંતપન્નક નરયિક વિગેરેના સંબંધમાં પણ એજ હકીકત કહેવામાં આવે છે. એ સંબંધ ને લઈને સૂત્રકારે આ બીજા हेशान प्रारम ४२८ छ --'अणंतरोववन्नगाण भंते ! नेरइया पाव' कम्म' किं समाय त्यादि
टी -गौतमस्वाभास प्रभुश्रीन से पूछयु छ है-'अणंतरोववन्नगाणं भंते नेरइया' मावन मानत५-४२२यि? छे, तेगा ये समयमा એક સાથે જ પાપકર્મ ભેગવવાને પ્રારંભ કરે છે? અથત ભગવે છે? અને