Book Title: Bhagavati Jod 02
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 529
________________ २७. सर्व बंधनों अंतर जघन्न अंतर्मुहूर्त उत्कृष्ट थकी अनंत काल, वनस्पति अद्धा प्रपन्न । | न्हाल ॥ सोरठा ३५. बाउ अवाऊ वाय, वैक्रिय सर्व-बंधक अंतर जघन्य कहाय, अंतर्मुहर्त किण ३६. वाऊ वैक्रिय पाय, सर्व-बंध पहिले समय मरि हुवै पृथ्वीकाय, खुड्डाग भव रहिनें तिको ॥ तणो । विधे ? ४०. वलिवाऊकाय, त्यां पिण केइक क्षुलक भव । रही वैक्रिय वाय, सर्व-बंध पहिले समय ॥ ४१. वैक्रिय तन् नों जोय, अंतर बेहं सर्व-बंध नों पण लक भव होय, इम बहू अंतर्मुहूर्त हं ॥ ४२. अंतर्मुहूर्त्त मांय, घणां क्षुलक भव जिन का । ते माट कहिवाय, अंतर्मुहूर्त्त जपन्य थी ॥ ४३. उत्कृष्ट काल अनंत, वाक वैक्रिय तन् छतो । वनस्पत्यादिक हुत काल अनंत विहां रही ।। ४४. बलि हर्ष वाककाय, वैक्रिय शरीर लास्यै 1 ४५. वाउ अवाऊ वाय, इणहिज रीत कहाय, अनंत काल इम थाय, उत्कृष्ट अंतर सर्व-बंध || सर्व-बंध अंतर कह्यो । देशबंध पिण जाणवं ।। ४६. हे प्रभुजी ! जीव रत्नप्रभाई, नारकपणे ते थाई नोरत्नप्रभा ने विषे उपजंत, वलि रत्नप्रभा में गच्छंत ? Jain Education International ४७. जिन कहै सर्व बंधंतर तास, जघन्य सहस्र दश वास । अंतर्मुहूर्त्त अधिक वलि न्हाल, उत्कृष्ट वणस्सइ-काल ।। सोरठा रत्नप्रभा ४८. रत्न प्रभा में संघ वर्ष सहस्र दश स्थिति विषे । प्रथम समय सर्व-बंध, पर्छ देशबंध थइ मरी ॥ ४९. पचेंडी तिर्यंच, सन्नी विषेज ऊपनो । अंतर्मुहूर्त्त संच, रहि वलि गयो ॥ ५०. प्रथम समय सर्व-बंध, इम बेहुं सर्व-बंध नों । यथोक्त अंतर संध, जघन्य थकी ए जाणवो ॥ ५१. प्रथम रत्नप्रभा मांहि, त्रिसमय विग्रह तो पण दस सहस्र ताहि, तीन समय ऊणी न ॥ *लय : समझू नर विरला थयो । ३७. गोयमा ! सव्वबंधंतरं जहणेणं अंतोमुहुत्तं, उक्कोसेणं अनंतं कालं वणस्सइकालो । - ३८. 'सव्वबंधंतरं जहन्नेणं अंतोमुहुत्तं' ति कथम् । ( वृ० प० ४०८) ३६. वायुर्वै क्रियशरीरं प्रतिपन्नः, तत्र च प्रथमसमये सर्वबन्धको भूत्वा मृतस्ततः पृथिवीकायिकेषूत्पन्नः तत्रापि शुल्लकभवग्रहणमात्रं स्थित्वा ( वृ० प० ४०८ ) ४०. पुनर्यायुतः, तत्रापि कतिपयान् भवान् स्थित्वा वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धको जातः ( वृ० प० ४०८ ) ४१. ततश्च वैक्रियस्य सर्वबन्धयोरन्तरं बहवः क्षुल्लकभवास्ते च बहवोऽप्यन्तर्मुहूर्त, (बृ० प० ४०८ ) ४२. अन्तर्मुहूर्त्ते बहूनां क्षुल्लकभवानां प्रतिपादितत्वात्, ततश्च सर्वबन्धान्तरं यथोक्तं भवतीति ( वृ० प० ४०८ ) ४३. वायुर्वेरीभवन् मृतो वनस्पत्यादिष्वनन्तकाल स्थित्वा, ( वृ० प० ४०८ ) ४४. वैक्रियशरीरं पुनर्यदा लप्स्यते तदा यथोक्तमन्तरं भविष्यतीति ( वृ० प० ४००) (श० ८1३९९ ) ४५. एवं देसबंधंतरं पि । ४६. जीवस भंते । व्यभाविनेर - पुच्छा । ४७. गोपमा ! सव्यबंधंतरं जयेगं दसवामसहस्साई अंतोमुहुत्तमम्भहियाई, उक्कोसेणं वणस्सइकालो । For Private & Personal Use Only भाविने नोरयणपुगरवि रयगण्यभापुढविनेरइयत्ते ४८. रत्नप्रभानारको दशवर्षसहस्रस्थितिक उत्पत्ती सर्वबन्धकः, ततः उद्धृतस्तु ( वृ० प० ४०८) स्थित्वा रत्नप्रभायां ४६. गर्भजपञ्चेन्द्रियेष्वन्तर्मुहूर्त्त पुनरप्युत्पन्नः ( वृ० प० ४०८ ) ५०. तत्र च प्रथमसमये सर्वबन्धक इत्येवं सूत्रोक्तं जघन्यमन्तरं सर्वबन्धयोरिति, ( वृ० प० ४०८ ) ५१. अयं च यदापि प्रवमोत्पत्ती त्रिसम तदापि न दशवर्षसहस्राणि त्रिसमयन्यूनानि भवन्ति ( पृ० प० ४०० ) श० प, उ० ६, डा० १६१ ५०९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582