Book Title: Bhagavati Jod 02
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
४४. जेहनें दर्शणावरणी तेहनें, निश्चै ह अन्तराय ।
अंतराय जसु दर्शणावरणी, निश्चै करिने थाय ॥ ४५. हे भगवंतजी! जेहनें वेदनी, कर्म मोहणी तास ।
जेहनैं मोहणी कर्म छै तेहन, वेदनी कर्म विमास? ४६. जिन कहै जसु वेदनी तसु मोहणी, कदा होवै कदा नाय ।
जेहन मोहणी तेहने वेदनी, निश्चै करिनै थाय ।।
४५. जस्स णं भंते ! वेयणिज्जं तस्स मोहणिज्ज? जस्स
मोहणिज्ज तस्स वेयणिज्जं? ४६. गोयमा ! जस्स बेयणिज्जं तस्स मोहणिज्जं सिय
अत्थि, सिय नत्थि, जस्स पुण मोहणिज्जं तस्स वेयणिज्जं नियम अस्थि ।
(श० ८।४६०)
सोरठा ४७. कर्म वेदनी जाण, चवदम गणठाणा लगै । ___ मोह कर्म पहिछाण, धुर ग्यारा गुणठाण में ।
४८ *हे प्रभ ! जेहन वेदनी छ तसु, आयु नाम गोत्र होय ।
जेहनै आयु नाम गोत्र छ, तेह. वेदनी जोय? ४६. जिन कहै जसु वेदनी तसु आयु, नाम गोत्र नियमाई।
जेहने आयु नाम गोत्र तसु, वेदनी निश्चै थाई ।।
४७. अक्षीणमोहस्य हि वेदनीयं मोहनीयं चास्ति, क्षीणमोहस्य तु वेदनीयमस्ति न तु मोहनीयमिति
(वृ० प० ४२४) ४८,४६. जस्स णं भंते ! वेयणिज्जं तस्स आउयं? जस्स
आउयं तस्स वेयणिज्जं? एवं एयाणि परोप्परं नियमं । जहा आउएण समं एवं नामेण वि गोएण वि समं भाणियव्वं ।
(श० ८।४६१) ५०. जस्स णं भंते ! वेयणिज्जं तस्स अंतराइयं? जस्स
अंतराइयं तस्स वेयणिज्ज ? ५१. गोयमा ! जस्स बेयणिज्ज तस्स अंतराइयं सिय अस्थि
सिय नत्थि, जस्स पुण अंतराइयं तस्स वेयणिज्ज नियमं अत्थि ।
(श० ८।४६२)
५०. हे प्रभ ! जेहने कर्म वेदनी, तेहने छै अन्तराय ।
जेहने अन्तराय कर्म छै तेहन, वेदनी पिण कहिवाय? ५१. जिन कहै जेहन वेदनी छै तसु, अन्तराय भजनाई। जेहने अन्तराय कर्म छ तेहन, वेदनी निश्चै थाई॥
सोरठा ५२. कर्म वेदनी जोय, चवदम गणठाणा लगे । ___अन्तराय अवलोय, धुर द्वादश गुणठाण में॥ ५३. *हे प्रभु ! जेहन मोहणी कर्म छ, तास आउखो कहाय ।
जेहनै कर्म आउखो तेहनें, मोहणी कहिये ताय ? ५४. जिन कहै जेहन मोह कर्म तसु, आयु निश्चै थाय ।
जेहनै आयु तेह. मोहणी, कदा होवै कदा नाय॥
५२. वेदनीयं अंतरायं चाकेवलिनामस्ति केवलिनां तु
वेदनीयमस्ति न त्वन्तरायं, (वृ० प० ४२४) ५३. जस्स णं भंते ! मोहणिज्जं तस्स आउयं ? जस्स
आउयं तस्स मोहणिज्ज? ५४. गोयमा ! जस्स मोहणिज्जं तस्स आउयं नियम अत्थि,
जस्स पुण आउयं तस्स मोहणिज्जं सिय अत्थि, सिय
नस्थि । ५५. एवं नामं गोयं अंतराइयं च भाणियव्वं ।
(श० ८।४९३) यस्य मोहनीयं तस्य नाम गोत्रमन्तरायं च नियमादस्ति, यस्य पुनर्नामादित्रयं तस्य मोहनीयं स्यादस्त्यक्षीणमोहस्येव, स्यान्नास्ति क्षीणमोहस्येवेति । यतोऽक्षीणमोहस्यायुर्मोहनीयं चास्ति क्षीणमोहस्य त्वायुरेवेति ।
(वृ०प० ४२४)
५५. इम जसु मोहणी तास नाम गोत्र, अन्तराय नियमाई। नाम गोत्र अन्तराय छै जेहनें, तेहन मोह भजनाई॥
सोरठा ५६. मोह ग्यारम लग जाण, अन्तराय बारम लगे।
चवदम लग पहिछाण, नाम गोत्र नैं आउखो।।
* लय : आधाकर्मी यानक
५५० भगवती-जोड़
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582