Book Title: Avashyakiya Vidhi Sangraha
Author(s): Labdhimuni, Buddhisagar
Publisher: Hindi Jainagam Prakashak Sumati Karyalaya
View full book text
________________
आवश्य
साधुसाध्वी
देववंदन विधिः॥१२०॥ __तीन खमासमण देकर 'इच्छा कारेण संदिसह भगवन् ! चैत्यवंदन करूँ' 'इच्छं'-आदिमं पृथवीनाथ-कीय विचार मादिमं निष्परिग्रहं । आदिमं तीर्थनाथं च, ऋषभ स्वामिनं स्तुमः ॥ १ ॥ सुवर्णवर्णं गजराजगामिनं, प्रलंब
संग्रहा बाहुं सुविशाललोचनं । नरामरैन्द्रेः स्तुतपादपंकजं, नमामि भक्त्या ऋषभं जिनोत्तमं ॥ २॥ अहंतो भगवंत
इंद्रमहिताः सिद्धाश्च सिद्धिस्थिता, आचार्या जिनशोसनोन्नतिकराः पूज्या उपाध्यायकाः । श्रीसिद्धांतसुपाSठका मुनिवरा रत्नत्रयाराधकाः, पंचैते परमेष्ठिनः प्रतिदिनं कुर्वतु वो मंगलं ॥३॥, जं किंचि० नमुत्थुणं०
इत्यादि बालके आगे लिखी चार थुइसे देववंदन करे, थुइ यथा-यदंधिनमनादेव, देहिनः संति सुस्थिताः। तस्मै नमोस्तु वीराय, सर्वविघ्न विघातिने ॥ १॥ सुरपतिनत चरणयुगान्, नाभेय जिनादिजिनपतीन्नौमि । यद्वचनपालनपरा, जलांजलिं ददतु दुखेभ्यः ॥ २॥ वदंति वंदारुगणाग्रतो जिनाः, सदर्थतो यद्रचयंति CI सूत्रतः । गणाधिपास्तीर्थसमर्थनक्षणे, तदंगिनामस्तु मतं तु मुक्तये ॥ ३॥ शक्रः सुरासुरवरैः सह देवताभिः, सर्वज्ञशासनसुखाय समुद्यताभिः। श्रीवर्धमानजिनदत्तमतप्रवृत्तान् , भव्यान् जनानवतु नित्यममंगलेभ्यः॥४॥
XXX*XXXLL*X*X*XXXX
OEXEXXXXXXXXXXX
॥१२०॥
___JainEducation inteTRI 2010_05
For Private Personal use only
www.jainelibrary.org

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140