Book Title: Avashyakiya Vidhi Sangraha
Author(s): Labdhimuni, Buddhisagar
Publisher: Hindi Jainagam Prakashak Sumati Karyalaya

View full book text
Previous | Next

Page 130
________________ साधुसाध्वी कन्नालियं गोवालियं भोमालियं थापणमोसं कूडसक्खीयं पंचविहं पञ्चक्खामि दक्खिन्नाइअविसए अहागाहिय- आवश्य॥ १२६॥ भंगएणं, दव्वओ खित्तओ कालओ भावओ, दव्वओणं मुसाबायं, खित्तओणं इत्थ वा अन्नत्थ वा, कालओणं २ कीय विचार जावजीवाए, भावओणं जाव गहेणं न गहिज्जामि, छलेणं न छलिजामि, अंन्नेण केणवि रोगातकण वा जाव संग्रहा एसो परिणामो मे न पडिवडइ, ताव मे एयं अभिग्गहं, दुविहं तिविहेणं अन्नत्थणाभोगेणं, सहसागारेणं । महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ॥ ३ ॥ | स्थूल अदत्तादान विरमण व्रतका दंडक-अहन्नं भंते ! तुम्हाणं समीवे थूलगं अदिन्नादाणं खत्तखणणाइयं । चोरंकारकरं रायनिग्गहकारयं सचित्ताचित्तवत्थुविसयं पञ्चक्खामि, दव्वओ खित्तओ कालओ भावओ, दव्वओणं । अदिन्नादाणं, खित्तओणं इत्थ वा अण्णत्थ वा, कालआणं जावज्जीवाए, भावओणं जाव गहेणं न गाहिज्जामि, छलेणं न छलिज्जामि अन्नण केणवि रोगातंकण वा जाव एसो परिणामो मे न परिवडइ, ताव मे एयं अभिग्गह, विहं तिविहेणं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ॥ ४ ॥8॥ १२६॥ स्थूल मैथुन विरमण व्रतका दंडक-अहन्नं भंते ! तुम्हाणं समीवे ओरालिय वेओव्विय भेयभिन्नं थूलगं 3 Jain Education Intel 2010_05 For Private & Personal Use Only H w ww.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140