________________
साधुसाध्वी कन्नालियं गोवालियं भोमालियं थापणमोसं कूडसक्खीयं पंचविहं पञ्चक्खामि दक्खिन्नाइअविसए अहागाहिय- आवश्य॥ १२६॥ भंगएणं, दव्वओ खित्तओ कालओ भावओ, दव्वओणं मुसाबायं, खित्तओणं इत्थ वा अन्नत्थ वा, कालओणं २ कीय विचार जावजीवाए, भावओणं जाव गहेणं न गहिज्जामि, छलेणं न छलिजामि, अंन्नेण केणवि रोगातकण वा जाव
संग्रहा एसो परिणामो मे न पडिवडइ, ताव मे एयं अभिग्गहं, दुविहं तिविहेणं अन्नत्थणाभोगेणं, सहसागारेणं । महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ॥ ३ ॥ | स्थूल अदत्तादान विरमण व्रतका दंडक-अहन्नं भंते ! तुम्हाणं समीवे थूलगं अदिन्नादाणं खत्तखणणाइयं । चोरंकारकरं रायनिग्गहकारयं सचित्ताचित्तवत्थुविसयं पञ्चक्खामि, दव्वओ खित्तओ कालओ भावओ, दव्वओणं । अदिन्नादाणं, खित्तओणं इत्थ वा अण्णत्थ वा, कालआणं जावज्जीवाए, भावओणं जाव गहेणं न गाहिज्जामि, छलेणं न छलिज्जामि अन्नण केणवि रोगातंकण वा जाव एसो परिणामो मे न परिवडइ, ताव मे एयं अभिग्गह, विहं तिविहेणं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ॥ ४ ॥8॥ १२६॥
स्थूल मैथुन विरमण व्रतका दंडक-अहन्नं भंते ! तुम्हाणं समीवे ओरालिय वेओव्विय भेयभिन्नं थूलगं 3
Jain Education Intel
2010_05
For Private & Personal Use Only
H
w ww.jainelibrary.org