SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ साधुसाध्वी ॥१७॥ संग्रहः I मेहुणं पञ्चक्खामि अहागहियभंगएणं, तत्थ दुविहं तिविहेणं दिव्वं तिरिच्छं एगविहं तिविहेणं, माणुस्सयं । आवश्यएगविहं एगविहेणं पञ्चक्खामि, दव्वओ खित्तओं कालओ भावओ, दव्वओ णं मेहुणं, खित्तओ णं इत्थ वा कीय विचार अन्नत्थ वा, कालओ गंजावजीवाए, भावओणं जाव गहेणं न गहिज्जामि, छलेणं न छलिज्जामि, अन्नण केणवि रोगातंकेणं जाव एसो परिणामो मे न परिवडइ ताव मे एयं अभिग्गह, अन्नस्थणाभोगेणं सहसागारेणं महत्तरा-13 गारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ॥ ५॥ स्थूल परिग्रह विरमण व्रतका दंडक-अहन्नं भंते ! तुम्हाणं समीवे परिग्गहं पडुच्च अपरिमियपरिग्गह। पञ्चक्खामि, धणधन्नाइ नवविह वत्थुविसयं इच्छापरिमाणं उवसंपज्जामि, अहागहिय भंगएणंदव्वओ खितओ कालओ भावओ, दब्बओणं नवविहं परिग्गरं, खित्तओणं इत्थ वा अन्नत्थ वा, कालओ णंजावज्जीवाए, भावओणं जाव गहेणं न गहिज्जामि, छलेणं न छलिज्जामि, अन्नण केणवि रोगातकेण जाव एसो परिणामो मे न परिवडा ताव मे एवं अभिग्गहं दुविहं तिविहेणं अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ॥६॥ ॥१२७॥ Jain Education Inter 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600039
Book TitleAvashyakiya Vidhi Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar
PublisherHindi Jainagam Prakashak Sumati Karyalaya
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy