________________
साधुसाध्वी ॥१७॥
संग्रहः
I
मेहुणं पञ्चक्खामि अहागहियभंगएणं, तत्थ दुविहं तिविहेणं दिव्वं तिरिच्छं एगविहं तिविहेणं, माणुस्सयं ।
आवश्यएगविहं एगविहेणं पञ्चक्खामि, दव्वओ खित्तओं कालओ भावओ, दव्वओ णं मेहुणं, खित्तओ णं इत्थ वा कीय विचार अन्नत्थ वा, कालओ गंजावजीवाए, भावओणं जाव गहेणं न गहिज्जामि, छलेणं न छलिज्जामि, अन्नण केणवि रोगातंकेणं जाव एसो परिणामो मे न परिवडइ ताव मे एयं अभिग्गह, अन्नस्थणाभोगेणं सहसागारेणं महत्तरा-13 गारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ॥ ५॥
स्थूल परिग्रह विरमण व्रतका दंडक-अहन्नं भंते ! तुम्हाणं समीवे परिग्गहं पडुच्च अपरिमियपरिग्गह। पञ्चक्खामि, धणधन्नाइ नवविह वत्थुविसयं इच्छापरिमाणं उवसंपज्जामि, अहागहिय भंगएणंदव्वओ खितओ कालओ भावओ, दब्बओणं नवविहं परिग्गरं, खित्तओणं इत्थ वा अन्नत्थ वा, कालओ णंजावज्जीवाए, भावओणं जाव गहेणं न गहिज्जामि, छलेणं न छलिज्जामि, अन्नण केणवि रोगातकेण जाव एसो परिणामो मे न परिवडा ताव मे एवं अभिग्गहं दुविहं तिविहेणं अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ॥६॥
॥१२७॥
Jain Education Inter
2010_05
For Private & Personal use only
www.jainelibrary.org