________________
साधुसाध्वी र दिक्परिमाण व्रतका दंडक-अहन्नं भंते ! तुम्हाणं समीवे दिसिपरिमाणं पडिवज्जामि, दव्वओ खित्तओ आवश्य॥१२८॥ कालओ भावओ, दव्वओ णं दिसिपरिमाणं, खित्तओ णं धारणापरिमाणं, कालओ णं जावजीवाए, भावओ कीय विचार
संग्रहः कोण जाव गहेणंन गहिज्जामि, छलेणं न छलिज्जामि, अन्नेण केणवि रोगातंकेण जाव एसो परिणामो मे न परिवडइ. ताव मे एयं अभिग्गहं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ॥७॥
भोगोपभोग व्रतका दंडक-अहन्नं भंते ! तुम्हाणं समीवे भोगोवभोगवए भोयणाओ अनंतकायबहुबीय ॥ राइभोयणाइं परिहरामि, कम्मओ णं पन्नरस कम्मादाणाइं इंगालकम्माइयाइं बहुसावजाइं खरकम्माई एयाभियोगं परिहरामि, दव्वओ खित्तओ कालओ भावओ, दव्वओ णं भोगोवभोगवयं, खित्तओ णं इत्थ वा : अन्नत्थ वा, कालओ णं जावजीवाए, भावओ णं जाव गहेणं न गहिज्जामि, छलेणं न छलिज्जामि, अन्नेण केणवि रोगातकेण जाव एसो परिणामो मे न परिवडइ, ताव मे एयं अभिग्गह, अन्नत्थणाभोगेणं सहसागारेणं है। महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ॥ ८॥
अनर्थदंड विरमण व्रतका दंडक-अहन्नं भंते ! तुम्हाणं समीवे अणत्थदंडं पञ्चाखामि, अवज्झाणं पावो
॥ १२८॥
___JainEducation inter
2
010_05
For Private Personal use only
Alwww.jainelibrary.org