________________
562
साधुसाध्वी
भिइ अन्नउत्थिए वा अन्नउत्थिय देवयाणि वा अन्नउत्थिय परिग्गहियाणि वा अरिहंतचेइयाणि वा वंदित्तए वा है आवश्यनमंसित्तए वा पुट्विं अणालत्तेणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं । कीय विचार वा अणुप्पदाउं वा, खित्तओणं इहेव वा अन्नत्थ वा, कालओणं जावजीवाए, भावओणं जाव गहेणं न गहि- संग्रह जामि, जाव छलेणं न छलिज्जामि, जाव सन्निवाएणं नाभिभविज्जामि, जाव अन्नेण वा केणवि परिणामवसेणं । एसो परिणामो मे न परिवडइ ताव मे एवं सम्मदंसणं, अन्नत्थ रायाभियोगेणं, बलाभियोगेणं, गणाभियोगेणं, देवाभियोगेणं, गुरुनिग्गहेणं, वित्तिकंतारेणं, अन्नत्थणाभोगेणं, सहसागारेणं, महत्तरागारेणं, सव्वसमाहि-181 वत्तियागारेणं वोसिरामि ॥ १॥ । स्थूल प्राणातिपात विरमण व्रतका दंडक-अहन्नं भंते! तुम्हाणं समीवे थूलगं पाणाइवायं संकप्पओ निरवराहं पच्चक्खामि, जावजीवाए दुविहं, तिविहेणं, मणेणं वायाए कारणं, न करोमि, न कारवेमि, तस्स भंते ! । पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ॥ २ ॥
स्थूल मृषावाद विरमण व्रतका दंडक-अहन्नं भंते ! तुम्हाणं समीवे थूलगं मूसावायं जीहाच्छेयाइहेउयं ।
१२५ ॥
___ JainEducation intex 12010_05
For Private Personal use only
www.jainelibrary.org