Book Title: Avashyakiya Vidhi Sangraha
Author(s): Labdhimuni, Buddhisagar
Publisher: Hindi Jainagam Prakashak Sumati Karyalaya

View full book text
Previous | Next

Page 133
________________ साधुसा + वेदसं हिंसोवकरणदाणं पमायाचरियरूवं चउव्विहं अणत्थदंडं जहासत्तिए परिहरामि, दव्वओ खित्तओ कालओ ॥ १२९ ॥ ३ भावओ, दव्वओ णं अणत्थदंडं, खित्तओ णं इत्थ वा अन्नत्थ वा, कालओ णं जावज्जीवाए, भावओ णं जाव गणं न गहिज्जामि, छलेणं न छलिज्जामि, अन्नेण केणवि रोगातंकेण जाव एसो परिणामो मे न परिवडइ ताव मे एयं अभिग्गहं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ॥ ९ ॥ सामायिक देशावकाशिक पौषधोपवास अतिथिसंविभाग व्रतका दंडक - अहन्नं भंते ! तुम्हाणं समीवे | सामाइयं देसावगासियं पोसहोववासं अतिहिसंविभागवयं च जहासत्तीए पडिवज्जामि, इच्छेयं सम्मत्तमूलं पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्मं उवसंपज्जित्ताणं विहरामि, दव्वओ खित्तओ कालओ भावओ दव्वओ णं सम्मत्तमूलं बारसविहं सावगधम्मं, खित्तओ णं इत्थ वा अन्नत्थ वा, कालओ णं जावज्जीवाए भावओ णं जाव गहेणं न गहिजामि, छलेणं न छलिज्जामि, अन्नण केणवि रोगातंकेण जाव एसो परिणामो मे न परिवडइ ताव मे एयं अभिग्गहं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसि - 2 ॥ १२९ ॥ रामि ॥ अरिहंतादि ६ शाख, राजाभियोग आदि ६ आगारबंदी और अनाभोगादि चार आगारसहित इन Jain Education Interns 2010_05 For Private & Personal Use Only आवश्य कीय विचार संग्रह: www.jainelibrary.org.

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140