SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आवश्य साधुसाध्वी देववंदन विधिः॥१२०॥ __तीन खमासमण देकर 'इच्छा कारेण संदिसह भगवन् ! चैत्यवंदन करूँ' 'इच्छं'-आदिमं पृथवीनाथ-कीय विचार मादिमं निष्परिग्रहं । आदिमं तीर्थनाथं च, ऋषभ स्वामिनं स्तुमः ॥ १ ॥ सुवर्णवर्णं गजराजगामिनं, प्रलंब संग्रहा बाहुं सुविशाललोचनं । नरामरैन्द्रेः स्तुतपादपंकजं, नमामि भक्त्या ऋषभं जिनोत्तमं ॥ २॥ अहंतो भगवंत इंद्रमहिताः सिद्धाश्च सिद्धिस्थिता, आचार्या जिनशोसनोन्नतिकराः पूज्या उपाध्यायकाः । श्रीसिद्धांतसुपाSठका मुनिवरा रत्नत्रयाराधकाः, पंचैते परमेष्ठिनः प्रतिदिनं कुर्वतु वो मंगलं ॥३॥, जं किंचि० नमुत्थुणं० इत्यादि बालके आगे लिखी चार थुइसे देववंदन करे, थुइ यथा-यदंधिनमनादेव, देहिनः संति सुस्थिताः। तस्मै नमोस्तु वीराय, सर्वविघ्न विघातिने ॥ १॥ सुरपतिनत चरणयुगान्, नाभेय जिनादिजिनपतीन्नौमि । यद्वचनपालनपरा, जलांजलिं ददतु दुखेभ्यः ॥ २॥ वदंति वंदारुगणाग्रतो जिनाः, सदर्थतो यद्रचयंति CI सूत्रतः । गणाधिपास्तीर्थसमर्थनक्षणे, तदंगिनामस्तु मतं तु मुक्तये ॥ ३॥ शक्रः सुरासुरवरैः सह देवताभिः, सर्वज्ञशासनसुखाय समुद्यताभिः। श्रीवर्धमानजिनदत्तमतप्रवृत्तान् , भव्यान् जनानवतु नित्यममंगलेभ्यः॥४॥ XXX*XXXLL*X*X*XXXX OEXEXXXXXXXXXXX ॥१२०॥ ___JainEducation inteTRI 2010_05 For Private Personal use only www.jainelibrary.org
SR No.600039
Book TitleAvashyakiya Vidhi Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar
PublisherHindi Jainagam Prakashak Sumati Karyalaya
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy