Book Title: Avashyakiya Vidhi Sangraha
Author(s): Labdhimuni, Buddhisagar
Publisher: Hindi Jainagam Prakashak Sumati Karyalaya

View full book text
Previous | Next

Page 126
________________ साधुसाध्वी ५ हितं ॥१०॥ पद्मावती देवता आराधनार्थं करेमि काउस्सग्गं अन्नत्थ०, थुइ - धराधिपतिपत्नी या, देवी पद्मावती ॥ १२२ ॥ ७ सदा । क्षुद्रोपद्रवतः सा मां पातु फुल्लत्फणावलिः ॥ ११ ॥ चक्रेश्वरी देवी आराधनार्थं करेमि काउस्सगं अन्नत्थ०, थुइ-चंचच्चक्रकराचारु – प्रवालदलसन्निभा । चिरं चक्रेश्वरी देवी, नंदतादवताच्च मां ॥१२॥ अनुप्तादेवी आराधनार्थं करोमि काउस्सग्गं अन्नत्थ०, थुइ-खड्गखेटक कोदंड, बाणपाणिस्तडिद्युतिः । तुरंगगमनाऽच्छ्रुप्ता, कल्याणानि करोतु मे ॥ १३ ॥ कुबेरादेवी आराधनार्थं करेमि काउस्सग्गं अन्नत्थ०, थुइ - मथुरापुरिसुपार्श्व, श्रीपार्श्वस्तूपरक्षिका । श्रीकुबेरा नरारूढा, सुतांकाऽवतु वो भयात् ॥ १४ ॥ ब्रह्मशांति यक्ष आरधनार्थं करोमि काउस्सग्गं अन्नत्थ०, थुइ - ब्रह्मशांतिः स मां पाय - दपायाद्वीरसेवकः । श्रीमत्सत्यपुरे सत्या, येन कीर्त्तिः कृता निजा ॥ १५ ॥ गोत्र देवता आराधनार्थं करेमि काउस्सग्गं अन्नत्थ०, थुइ - या गोत्रं पालयत्येवं, सकलापायतः सदा । श्रीगोत्रदेवता रक्षां सा करोतु नतांगिनां ॥ १६ ॥ शक्रादि समस्त वैयावृत्यकर देवता आराधनार्थं करेमि काउस्सग्गं अन्नत्थ०, थुइ - श्रीशक्रप्रमुखा यक्षा, जिनशासन संश्रिताः । देवदेव्यस्तदन्येऽपि, संघं रक्षत्वपायतः १७ | सिद्धायिका शासनदेवता आराधनार्थ करेमि का उस्सग्गं अन्नत्थ०, ४ लोगस्स और १ नवकार का काउस्सग्ग, थुई Jain Education Interna 2010_05 For Private & Personal Use Only आवश्य कीय विचार संग्रह: ॥ १२२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140