Book Title: Atmanand Prakash Pustak 034 Ank 11
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - શ્રી વિજયાનંદસૂરીશ્વરસ્તુત્યષ્ટકમ. यस्मै राजिर्गुणानां स्पृहयति च नमस्कुर्वते भोगिनोऽपि, __न द्रुह्यत्यात्मशत्रुस्त्रिभुवनजयकृन्मोहनामा बलीयान् । व्याख्यायां कोऽपि नालं विततमतिधनो ह्यागमानां च विद्वान, सोऽयं न्यायाम्बुराशिभवतु च विजयानन्दसूरिMदे नः ॥४॥ यस्माद् विस्तारमावं किल जगति गता वर्यशिष्यापगात्र, सचक्रा सेव्यमाना प्रतिदिनममलै राजहंसैनिषेव्या । भव्यानां पापपत क्षपयति विशदाणाधबोधाम्बुपूर्णा, सोऽयं न्यायाम्बुराशिदलयतु विजयानन्दसूरिस्तमो नः ॥५॥ नैपुण्यं यस्य बाढं विशदमतिभृतः स्वान्यसर्वागमेषु, ___ कौशल्यं देशनायां भविकजनगणोद्धारणे दक्षता च । प्राविण्य ह्यन्तरारिग्रजहननविधौ संयमाराधने वा, __ सोऽयं न्यायाम्बुराशिर्दिशतु च विजयानन्दसूरिः शिवं नः ॥६॥ मुक्तिस्त्री यत्र रागं श्रयति च सततं दुर्गतिर्वा विरागं, _यस्मिन् राजिर्गुणानां निवसति विमला राजहंसीव पझे । यत्र श्रद्धाङ्गभाजां विमलगुणगृहे जायते मुक्तिहेतुः, सोऽयं न्यायाम्बुराशिः क्षपयतु विजयानन्दसूरियघं नः ॥ ७॥ यः मरिः सूरतेजा यममलक्षिणाः संश्रयन्ते भवारि जिग्ये येनाथ यस्मै सततमिह नमोऽधं च यस्मात् प्रणष्टम् । __ यस्याशान्ते सुकीर्तिर्निवसति विमला सद्गुणौघश्च यस्मिन्, सोऽयं न्यायाम्बुराशिहरतु च विजयानन्दसूरिर्भवं नः ॥८॥ इति श्रीविजयानन्दसूरिस्तुत्यष्टकं मुदा । यच्छब्दरूपकलितं पठतांस्ताच्छिवश्रिये ॥९॥ REXXXBRUAREXXXXXXXXXXXXXXXXXXXXXXXXXX For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28