Book Title: Atmanand Prakash Pustak 031 Ank 08
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... .* । k * * । INCol 1.*:* 10*:* । 10 11 । આમાનન્દ પ્રકાશ ની * ॥ वन्दे वीरम् ॥ भावयेयथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । क्षमेऽहं सर्वसत्त्वानाम् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ॥ प्रमोदं गुणाधिकेपु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेपु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मन:प्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इत्यनान्तरम् ।। तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञान पग्गितेपु विषयताग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहाविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमोमुहवृद्धेषु सत्त्वेषु भावयेत् ॥ तथाहि भावयन हितोपदेशादिभिस्ताननुगृह्णातीति ।। माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनान्तरम् ।। ___ तत्त्वार्थभाष्य--सप्तम अध्याय. . 16 1. * 1.87 . . * * .. ०* •* :-* पुस्तक ३१ । वीर सं. २ ४६०. फाल्गुन प्रात्म सं. ३ १ अंक ८ मो. મહાત્માશો સિદ્ધાર્ષિપ્રણીત ઉપમિતિભવપ્રપંચાથાનું સપદ્ય ગદ્ય ભાષાંતર. [ Anis ५४ १५५ थी श३] રંક પર “સુસ્થિત ' મહારાજની કરુણ દૃષ્ટિ. सशी सुस्थित शत ત્રાટક રમણીય મહાલયના શિખરે, વળી સપ્તમ ભૂમિતલા ઉપરે; For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32