________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
...
.*
।
k
*
*
। INCol 1.*:*
10*:*
।
10
11
।
આમાનન્દ પ્રકાશ ની
*
॥ वन्दे वीरम् ॥ भावयेयथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । क्षमेऽहं सर्वसत्त्वानाम् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ॥ प्रमोदं गुणाधिकेपु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेपु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मन:प्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इत्यनान्तरम् ।। तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञान पग्गितेपु विषयताग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहाविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमोमुहवृद्धेषु सत्त्वेषु भावयेत् ॥ तथाहि भावयन हितोपदेशादिभिस्ताननुगृह्णातीति ।। माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनान्तरम् ।।
___ तत्त्वार्थभाष्य--सप्तम अध्याय.
.
16
1.
*
1.87
.
.
*
*
..
०*
•*
:-*
पुस्तक ३१ । वीर सं. २ ४६०. फाल्गुन प्रात्म सं. ३ १ अंक ८ मो.
મહાત્માશો સિદ્ધાર્ષિપ્રણીત ઉપમિતિભવપ્રપંચાથાનું સપદ્ય ગદ્ય ભાષાંતર.
[ Anis ५४ १५५ थी श३] રંક પર “સુસ્થિત ' મહારાજની કરુણ દૃષ્ટિ. सशी सुस्थित शत
ત્રાટક રમણીય મહાલયના શિખરે,
વળી સપ્તમ ભૂમિતલા ઉપરે;
For Private And Personal Use Only