Book Title: Atmanand Prakash Pustak 028 Ank 12 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ne>>DOGE श्री DOGEOGY માન છે. શ. ॥ वंदे धोरम् ॥ यदुत भो भद्राः सद्धर्मसाधनयोग्यत्वमात्मनोऽभिलषद्भिर्भवद्भिस्तापदिदमादौ कर्तव्धं भवति यदुत सेवनीया दयालुता न विधेयः परपरिभवः मोक्तव्या कोपनता वर्जनीयो दुर्जनसंसर्गः विरहितशालीकवादिता अनसनीयो गुणानुरागः न कार्या चोपबुद्धिः स्वजनीयो मिथ्याभिमानः वारणीयः परदाराभिलापः - परिहर्तव्यो धनदि गर्वः।। ततो भाविष्यति भवतां सर्वज्ञोपज्ञ सद्धर्मानुष्ठानयोग्यता ।। उपमिति भवप्रपश्चा कथा-सप्तभ प्रस्ताय. TopNDowgira पुस्तक २८ । वीर सं. २४५७. ज्येष्ठ. आत्म सं. ३६. १ अंक ११ मो. occooooooxxccooxoxoxooooooooooooo<>COOococcocococcoom ब्रह्मचर्यं महाव्रतम्. ( संदब्धा ) न्यायतीर्थ मुनि हिमांशुविजयः ( अनेकान्ती ) शिवपुरी. Bes-on-nehageX आरोग्यलाभो यशसश्च भावो, दुःखेऽपि धैर्य मनसश्ववीर्यम् ।। ओजोविकाशः प्रतिभाप्रकाशो ब्रह्मवतात् पुष्यति चन्द्रिकेव ॥ (२) तिलेषु तैलं च मणौ सुकान्ति,-वनस्पतौ सच्चपरिस्थितिश्च । यथा तथास्त्याऽऽत्मनि वीर्यसत्ता नष्टे तु वीर्ये क्षयमति सोऽपि ।। १ उत्साहः । २ ब्रह्मचर्यतः । ३ यथा द्वितीयाचन्द्रकला क्रमतोवईते तथा । For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43