SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ne>>DOGE श्री DOGEOGY માન છે. શ. ॥ वंदे धोरम् ॥ यदुत भो भद्राः सद्धर्मसाधनयोग्यत्वमात्मनोऽभिलषद्भिर्भवद्भिस्तापदिदमादौ कर्तव्धं भवति यदुत सेवनीया दयालुता न विधेयः परपरिभवः मोक्तव्या कोपनता वर्जनीयो दुर्जनसंसर्गः विरहितशालीकवादिता अनसनीयो गुणानुरागः न कार्या चोपबुद्धिः स्वजनीयो मिथ्याभिमानः वारणीयः परदाराभिलापः - परिहर्तव्यो धनदि गर्वः।। ततो भाविष्यति भवतां सर्वज्ञोपज्ञ सद्धर्मानुष्ठानयोग्यता ।। उपमिति भवप्रपश्चा कथा-सप्तभ प्रस्ताय. TopNDowgira पुस्तक २८ । वीर सं. २४५७. ज्येष्ठ. आत्म सं. ३६. १ अंक ११ मो. occooooooxxccooxoxoxooooooooooooo<>COOococcocococcoom ब्रह्मचर्यं महाव्रतम्. ( संदब्धा ) न्यायतीर्थ मुनि हिमांशुविजयः ( अनेकान्ती ) शिवपुरी. Bes-on-nehageX आरोग्यलाभो यशसश्च भावो, दुःखेऽपि धैर्य मनसश्ववीर्यम् ।। ओजोविकाशः प्रतिभाप्रकाशो ब्रह्मवतात् पुष्यति चन्द्रिकेव ॥ (२) तिलेषु तैलं च मणौ सुकान्ति,-वनस्पतौ सच्चपरिस्थितिश्च । यथा तथास्त्याऽऽत्मनि वीर्यसत्ता नष्टे तु वीर्ये क्षयमति सोऽपि ।। १ उत्साहः । २ ब्रह्मचर्यतः । ३ यथा द्वितीयाचन्द्रकला क्रमतोवईते तथा । For Private And Personal Use Only
SR No.531333
Book TitleAtmanand Prakash Pustak 028 Ank 12
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1930
Total Pages43
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy