Book Title: Aryikaratna Gyanmati Abhivandan Granth
Author(s): Ravindra Jain
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 789
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रंथ ७२१ श्रीमद्रामसुजन्मविश्वविदिते तत्रावधाख्ये वरे, छोटेलालपितुः पवित्रभवने ग्रामे टिकैताभिधे । चन्द्रांकांकसुधांशुसंख्यकशुभे संवत्सरे वैक्रमे, मासे चाश्विनसंज्ञकेऽतिसुखदे पक्षे सिते शोभने ॥ २ ॥ प्रज्ञाशालिसुकार्यशंसिततमे श्रीपूर्णिमापर्वणि, सर्वोत्कृष्टसुधांशुशुभ्रकिरणैरालोकितायांनिशि मोहिन्या महनीयकुक्षिगगनात् सम्भूतभव्योत्सवा, जाता जैनचकोरपुञ्जसुखदा मैनामहाकौमुदी ॥ ३ ॥ मोहिन्याः श्वसुरः स्वभावसरलः श्वश्रूस्तथा तादृशी, ह्यासीदन्यसमेऽपि सौम्यमतयश्चासन् सदस्या गृहे । ते प्रातर्नियमेन भक्तिसहिता गत्वा सदा मन्दिरम्, गृह्णन्ति स्म जलं कुलञ्च सकलं रात्रौ न भुंक्ते स्म तत् ॥ ४ ॥ एकैवात्र करोति कापि घटना पुण्यात्मनः प्राणिनः, संयोगादवितर्कितापि घटिता नूनं नवं जीवनम् । तेनैवात्र विधाय धर्म्यमखिलं कार्य हि लोकोत्तरम्, लोकेऽस्मिन् कमनीयकीर्तिकलिकां मुक्तिंतथाप्नोति सः ॥ ५ ॥ श्रीबुद्धादिवदेव वीक्ष्य विमला मैनात्मजा नाटकम्, संसारं ह्यवगत्य साररहितं तस्माद्विरक्ताभवत् । वन्दयं चाष्टदशाब्दमात्रवयसि श्रीब्रह्मचर्य व्रतम्, देशानन्तरभूषणाद् धृतवती ह्याचार्यपादादियम् ॥ ६ ॥ कार्येऽस्मिन्नवधूय विघ्नविपदं भव्यंभजन्ती व्रतम्, प्राप्ता चारुचरित्रतुष्टमनसश्चैत्राख्यमासे ततः । वर्षाम्यन्तरमेव पूर्वगुरुतो दीक्षानया क्षुल्लिका, दत्तं वीरमतीति नाम गुरुणा चांगीकृतं सादरम् ॥ ७ ॥ मान्याचार्यमनांसि तीव्रतपसा, सन्तोषयन्ती सदा, जैनाचारविचारपालनपरा, प्रज्ञावती क्षुल्लिका । राजस्थानगते वरिष्ठविदुषां विद्याविभाभास्वरे, माधौराजपुराख्यपुण्यनगरे वर्षत्रयानन्तरम् ॥ ८ ॥ श्रीवीराद्य पदस्य सागरमुनेः श्री शान्तिसूर्याज्ञया, संघं साधुप्रविश्य पूर्णविधिना, जाता पुनश्चार्यिका । दीक्षान्ते गुरुणा विचार्य विहितं ज्ञानानुरूपं पुनः, प्राप्तं ज्ञानमतीति नाम विमलं येनास्ति बोध्याधुना ॥ ९ ॥ स्वल्पे चायुषि सावधानमनसा संसेव्यमाना गुरुम्, ज्ञानं प्राप्य प्रशस्तमाशु विदुषी वृन्दे विशिष्टाभवत् । १. आचार्यश्री वीरसागरजी महाराज २. चारित्रचक्रवर्ती आचार्यश्री शांतिसागरजी की आज्ञा से । Jain Educationa international For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822