Book Title: Aryikaratna Gyanmati Abhivandan Granth
Author(s): Ravindra Jain
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 793
________________ गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रंथ ७२५ तस्मिन्नेव क्षणे स भिक्षुरनया सश्रद्धमाभोजितः, पश्चात्प्रस्फुटिता दया परिचयं नैनं तदैवाददात् ॥ ३६ ॥ धर्मस्याचरणेन दोषरहिते सद्भाव संशोभिते, शास्त्राभ्याससुसाधुसेवनसुधा संप्लाविते पावने । कस्मिंश्चित्कमनीयकीर्तिकलिते कान्ते कुले भूतले, कश्चित्किल महनीयमानवमणिः संजायते पुण्यतः ॥ ३७ ॥ पूर्वे यत्नसमर्जितेन जनने लोकोत्तरेणात्मनः, पुण्येनात्र विना न जन्म लभते पुण्ये कुले मानवः । भूयः पुण्यमुपास्य पुण्यसदनं कृत्वा कुलं प्रोज्ज्वलम्, वैराग्यं समवाप्य मुक्तिसरणिं संयाति सः सर्वथा ॥ ३८ ॥ एको यत्र गुणैः समस्तभुवनं जेतुं समुत्पद्यते, कीर्ति स्वस्य पवित्रतां च तनुते लोकोत्तर तत्कुलम् । यस्मिन् किन्त्वभवन् क्रमेण बहवो वैराग्यवन्तो जनाः, साम्यं तस्य कुलस्य नैवभुवने कुत्रापि संदृश्यते ॥ ३९ ॥ माता ज्ञानमती तथाभयमती निर्मत्सरा चन्दना, मोहस्थाशु निरस्य पाशमसमं विभाजिता मालती । ताता च रवीन्द्रनाम विदितो रत्नानि यत्राभवन, रत्नरेभिरिदं शरण्यसदनं जातोऽस्ति रत्नाकरः ॥ ४० ॥ आज्ञा श्रीशिवसागरस्य झटिति संप्राप्य माता मुदा, प्रान्ते आन्ध्रपवित्रभव्यनगरे पक्षे सिते श्रावणे । सप्तम्याञ्च तिथौ प्रघोषितवती दीक्षा दिनं मोददम, तस्मिन्नेव मनोवती प्रमुदिता मात्रा कृता क्षुल्लिका ॥ ४१ ॥ ज्ञानालोक निरस्तमोहतिमिरं दिव्यप्रभाभासितम्, श्रीमैनादिमनोज्ञरत्ननिकरं सृष्ट्वाप्यतुष्टा सती । दीक्षामेत्य च धर्मसागरगुरोः सन्तोषमेषा गता, संज्ञां रत्नमतीति रत्नजननी योग्यामिता सादरम् ॥ ४२ ॥ मोहिन्या महनीय सन्ततिचये साध्वी सुता द्वादशी, प्रात्रासाकमुपाश्रिता जयपुरं दृष्टं निजामग्रजाम् । नेपथ्यं समवीक्ष्य साधुशिविरे मन्दस्मिता माधुरी, सम्बुद्धा सह सोदरेण सहसा मातुः समीपं गता ॥ ४३ ॥ कस्मिंश्चिदिवसे तया स्वनिकटे सस्नेहमाकारिता, पृष्टा चाध्ययनादि वृत्तमखिलं सानन्दमावेदयत् । मातुः साधुपरीक्षितापठदियं श्लोकद्वयं सादरम्, कण्ठस्थं च विधाय बोधितवती धर्म प्रवृत्ति निजाम् ॥ ४४ ॥ अन्यस्मिन् खलु जीवनेऽपि विहिता तीव्रा तपस्यानया, वैराग्यादिविधानदक्षविवुधाः सम्यक् समाराधिताः । Jain Educationa international For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822