Book Title: Aryikaratna Gyanmati Abhivandan Granth
Author(s): Ravindra Jain
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 792
________________ ७२४] वीर ज्ञानोदय ग्रंथमाला मायामोहतमोऽभिभूतजगतः कल्याणकामा कलौ, हर्तुं तत्तिमिरं स्वरत्नविभया या स्त्रीत्वमत्रागता । तज्जन्ये रमणीयरत्ननिचये ज्ञान प्रभाभास्वरम् माता ज्ञानमती तु रत्नमतुलं विद्योतते भारते ॥ २८ ॥ पूर्वस्मिन् जनने स्वकर्मकलितं संस्कारमाचिन्वती, दक्षत्वञ्च दयादमादिविषये सन्दर्शयन्ती सदा । ज्येष्ठयं तनुजानुजादिविषये दत्तावधाना सती, साहाय्यं व्यदधाद् विवेकसहितं कार्येषु मातुर्मुदा ॥ २९ ॥ प्रातः कृत्यमियं गृहश्च विमलं कृत्वा पवित्रा स्वयम्, भूत्वास्नानविधेश्च शुद्धवसनं धृत्वा शरीरे ततः । गत्वा मन्दिरमाशुपूर्णविधिना पूजाञ्च कृत्वा पुनः, स्वाध्यायञ्च विधाय कार्यकरणे भूयः प्रवृत्ताभवत् ॥ ३० ॥ सायं साधु समाप्य भोजनविधिं गत्वा पुनर्मन्दिरम, श्रद्धाप्रेम समन्वितेन मनसा कृत्वा च नीराजनम् । नित्य शास्त्रसभाञ्च सेवितवती चागत्यभूयस्ततः, । मातापितृसहोदराञ्च सुकथा अश्रावयत्सादरम् ॥ ३१ ॥ कुर्वन्ती गृहकार्यमत्र सकलं जैनागमे सुदृढा, पिथ्यात्वं परिहर्तुमात्मजननीं प्राबोधयत् सन्ततम् । संरुद्धापि समेत्य पुण्यसमयं वाराद्यबंकी पुरे, दीक्षामेत्य पुरः समस्तजगतामादर्शमस्थापयत् ॥ ३२ ॥ नो शिक्षामपि यत्नपूर्वकमियं बाला समासादयत्, याता नो पठितुं प्रसिद्धनगरे कुत्रापि शिक्षालयम् । वैराग्यञ्च तथापि ज्ञानममलं जातञ्च यद्यौवने, सत्सर्व प्रथमे कृतस्य जनने पुण्यस्य भव्यं फलम् ॥ ३३ ॥ माता शिक्षयतीह सन्ततिचयं शिक्षानुरूपं निजम्, सर्वत्रैव समान एव नियमो भूमण्डले वर्तते । किन्त्वेषा तु सदैव शिक्षितवती धर्म निजां मातरम्, पुण्यं चेत् प्रथमं न तर्हि तनया जाता कथं शिक्षिका ॥ ३४ ॥ वैदुष्यं विशदं विशिष्ट विनयं धर्मेऽतिरिक्तां गतिम्, विद्याया व्यसनं विशुद्धमशनं शुभ्राम्बराच्छादनम् । मायाया हरणञ्च मुक्तिवरणं द्राक्षेव सम्भाषणम, दृष्टैः सर्वगुणैः प्रतीयत इदं मैनास्ति वैशारदा ॥ ३५ ॥ द्वारस्थं समवीक्ष्य भिक्षुकमियं श्रद्धामयी मोहिनी, चास्मै भोजय पुत्रि ! पायय जलं मैनां यदाज्ञापयत् । Jain Educationa international For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822