Book Title: Aryikaratna Gyanmati Abhivandan Granth
Author(s): Ravindra Jain
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 794
________________ ७२६] वीर ज्ञानोदय ग्रंथमाला तत्सर्वस्य फलं त्रयोदशतमं वर्ष नयन्त्यानया, लब्धं प्रौढजनोपलभ्यमवनं वैराग्यरूपं धनम् ॥ ४५ ॥ वैदुष्यं भवभोगरोगविरतिजैनागमे सुस्थितिः, काव्योल्लासपटुत्वमीड्यचरितं यच्चापि लोकोत्तरम् । माधुर्या प्रतिभाति तस्य वरदा सेव्यास्ति वै कारणम्, माता ज्ञानमती तपोधनवती लोके गुणैरीड्यते ॥ ४६ ॥ हिन्दीसंस्कृतभाषयोरनुपमा यस्या गतिर्विद्यते, माधुर्यं कवितासु वीक्ष्य सुमनाः को नो नरो मोदते । विख्यातं किल कर्मकाण्डविषये यस्याः परं कौशलम्, सा लोके सर्वत्र याति विजयं मैनानुगा माधुरी ॥ ४७ ॥ छोटेलालमहात्मनः कुलमणिः पुत्रः कनिष्ठः कृती, मैनाबोधितनामकामविमुखः श्रीमद्रवीन्द्रः सुधीः । सोत्साहं समधीत्य लक्ष्मणपुरे सद्विश्वविद्यालये, वर्षेऽयं जननस्य विंशतितमे सुनातकः संवृतः ॥ ४८ ॥ माता तत्प्रतिभां च धर्मममतां तस्या समां शीलताम्, दृष्ट्वा धार्मिकशिक्षणादिविषये बीजं समारोपयत् । येनास्योरसि धार्मिकी पिपठिषा तत्कालमेवोदिता, तस्या एव फलं स्वधर्मविषये या दृश्यतेऽस्योन्नतिः ॥ ४९ ॥ माता ज्ञानमती तथाभयमती द्वेऽप्यार्यिके मालती, सम्मान्यश्च रवीन्द्रनामसुमतिर्मुक्ताशया माधुरी । यं वंशं नररत्नपञ्चकमिदं प्राभूषयजन्मना, वंशस्यास्य समानतां त्रिभुवने कर्तुं क्षमः कोऽन्वयः ॥ ५० ॥ श्रद्धाकेन्द्रजिनेन्द्रशास्त्रविदुषी वैराग्यविद्योतिता, सत्यासत्यविवेकशीलसदनं सत्संगसुप्ताशया । मान्यां ज्ञानमतीमुपास्य ससुखं भूत्वा प्रशस्तार्यिका, दीक्षामेत्य च चन्दनादिममती माता भवन्माधुरी ॥ ५१ ॥ मातृ स्वसृषु कामिनी कुमुदिनी शान्तिस्तथा श्रीमती, कैलाशश्च सुभाषसंज्ञक सुधीः भ्राताप्रकाशस्तथा । सर्वेषु त्रिशलायुतेषु सततं सत्सु गृहस्थाश्रमे, ज्ञानज्योतिरिहैधतेऽघहरणं श्रीज्ञानमातुर्महत् ॥ ५२ ॥ यस्या प्रेरणया समेत्य सुमना आचार्यसंघं मुदा, दीक्षामेत्य सुरेश आत्मगुरुतः सद्योऽभवत् क्षुल्लकः । तस्या मातुरधीत्य साधु सुचिरं शमी श्रद्धया, भूत्वा संभवसागराभिध मुनिः सम्मानितः साम्प्रतम् ॥ ५३ ॥ । माता प्रातरुपस्थितं प्रतिदिनं भक्तौद्यमाबोधयत्, मध्याह्ने च तथैव पाठितवती पाठार्थिनः श्रावकान् । Jain Educationa international For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822