Book Title: Arya Shatak
Author(s): Mudgalacharya
Publisher: 

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुआ करुणाभवसितर्हिमयाकिंकर्तव्यंकस्यायेक्त्तव्यमितिभावः॥२१॥ इदानींसर्वज्ञत्वात्करुणानिय चनानिममनशृणोषीत्यपिवउँनशक्यतइत्याह नशृणोषीति दीनभाषांकरुणावाणीनशृणोपिना कर्णयसीत्यपिवक्तुंनशक्यते सर्वज्ञत्वात् ननुतहिश्रुत्वातूष्णीस्थित्तोसातिवाच्यंतदपिनसं पितरोयत्र विभिन्नोतवान्यतरेणजीवनहिशिशाः।।उभयंत्वमेवमेतत्त्वयि निष्करुणेकरोमिकिराम॥२१॥नशृणोषिदीनभाषामितिसर्वजनशक्यते वकुम्॥श्रुत्वास्थितोसितूष्णीमित्यपिवचनंदयानिधीनिंद्यम्॥२२॥ भवतीत्याह श्रुतेति श्रुत्वासमाकर्ण्यस्थित्तासीत्यपिवचनंदयानिधौकरुणासमुद्रेलयिनिंयमयोग्यंका . |णावंतईश्वरादीनभाषांश्रुत्वातूष्णींनतिष्ठतिकिंतुउपकुर्वतानिभावः॥३३॥ 5 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79