Book Title: Arya Shatak
Author(s): Mudgalacharya
Publisher: 

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अपराधइति अपराधमार्गणेपिअपराधमरामर्षणेसनिकचिदपिकस्मिन्नपिसंसारिणिभक्तपितवा करुणानैवउचितासंसारित्वादित्यर्थः यतोनहिकश्चिसंसारीगत्तापराधोनामाकत्तापराधस्तववलभेष्वपिरुपापावेवपिअस्तिकोपिनास्तिसंसारित्वादितिभावः॥४१॥ननुय दुपरिरूपाक्रियते अपराधमार्गणेपिकचिदपिकरुणातवोचितानेवानहिकश्चित्संसारी गतापराधोस्तिवल्लभेषुतव ॥४१॥तस्यस्वल्पोपराधीममपुनरधिकः प्रमाताकः॥अहमितिदश्यस्तास्त्वयेशसर्वज्ञतैतदर्थकिम्॥४२॥ नस्यतुस्वल्पोपराधः बव्हपराधइतिहेतोस्त्वयिरुपानविधीयतइत्याशंक्याह तस्येति नस्यत्वयायुक्त स्पस्वल्पोपराधोममपुनरधिकाउलष्टम्प्रमाताकाकोवासाक्षीनकोपीत्यर्थः ननुत्तयेवंवक्तव्यमहमेवसा क्षीतिसर्वज्ञत्तादितिचेदीशभोरामनहित्वयैवस्वेनैवेत्तदकिंस्वस्यसर्वज्ञताभ्यस्तापनःपुनरुक्तेत्यर्थः। // 42 // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79