Book Title: Anubhav Panchvinshtika Granth
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 227
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __ यार्डशी अपि तादृशी अपि पस्तः परस्मात् चिंता खलु इति निश्चितं बंधं करोति ममतया चिंतया किं प्रयोजनं किमपि कार्य न एकस्य मम मुमुक्षोः परेण वस्तुना किं प्रयोजनं किंतु म योजनं न. जेवी तेवी पण परचिंता थकी निश्चये करी बंध थाय छे,. तो चिंचार्नु कारण जे ममता, तेनुं मारे शुं प्रयोजन छ ? अलंबन कंइ नथी. मोक्ष एवो हुं तेने परवस्तुनी ममतावडे करी शुं प्रयोजन छे ? अलबत् कंइ प्रयोजन नथी. श्लोक. चित्तेनकर्मणां त्वं बद्धो यदि बद्ध्यते त्वया तदतः। प्रतिबंदीकृतमात्मन् मोचयति त्वां न संदेहः॥९॥ ___ भो आत्मन् चित्तेन मनसा कर्मणा त्वं बद्धः अतः कारणात् यदि चेत् तत् मनः त्वया बद्ध्यते तदा भो आत्मन् बंदीकृतं त्वां मोचयति न संदेहः ॥ अरे आत्मा! तुं मनवडे करी कर्मथी बंधाय छे, जो ते मनने तुं बांधी ले एटले पोताना वशमां करी ले, विकल्प संकल्प रहित मनने करीने तेने बांधीले तो, आत्मोपयोगे For Private And Personal Use Only

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249