Book Title: Anubhav Panchvinshtika Granth
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 226
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१७ पण सोनुं भासे छे, ते . भासवू जेम खोडं छे, तेम · परवस्तु मारी छे, एम जे भासे छे, ते पण खोडे जाणवू. श्लोक. सति द्वितीये चिंता। कर्मततस्तेनवर्तते जन्म । एकोऽस्मिसकल चिंता रहितोऽस्मिमुमुक्षु रिति नियतं ॥ १॥ टीका-द्वितीये वस्तुनि सति चिंता भवेत् ततः चिंतायाः सकाशात् कर्म तेन कर्मणां कृत्वाजन्मसंसारः वर्तते इति हेतोः नियतं निश्चितं अहं एकोऽस्मि द्रव्यगुणपर्यायवान् सकलचिंतारहितोऽस्मि अहं मुक्तिवांछकः ___ आत्मा थकी अन्यवस्तुने पोतानी मान्या छतां चिंता थाय छे, अने ते चिंता थकी कर्म बंध थाय छे, अने ते थकी संसार छे. ते माटे हुँ एकलोछ, द्रव्य, गुण पर्याये.करी युक्तछं। सकल चिंता रहितछं हुं मुक्ति वांछकछु एम भावना करवी. श्लोक. यादृश्यपि तादृश्यपि परतश्चिंता करोति खलु बंध। किं ममतया मुमुक्षोः परेण किं सर्वदैकस्य ॥१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249