Book Title: Anekant 1941 09 Author(s): Jugalkishor Mukhtar Publisher: Veer Seva Mandir Trust View full book textPage 3
________________ * ॐ अहम् * स्तितत्त्व-सचातक विश्वतत्त्व-प्रकाशक VITA नीतिविरोधध्वंसीलोकव्यवहारवर्तक सम्प। PROSS परमागमस्य बीज भुवनैकगुरुर्जयत्यनेकान्तःRD VO - । वर्षे ४ किरण ८ वीरसंवामन्दिर (समन्तभद्राश्रम) सरसावा जिला सहारनपुर श्राश्विन, वीर निर्वाण सं० २४६७, विक्रम सं० १९६८ सितम्बर १९४१ अर्हन्महानद-तीर्थ अर्हन्महानदस्य त्रिभुवनभव्यजन-तीर्थयात्रिक-दुरितं । प्रक्षालनककारणमतिलौकिक-कुहकतीर्थमुत्तमतीर्थम् ॥१॥ लोकालोकसुतस्व-प्रत्यववोधनसमर्थ-दिव्यज्ञानप्रत्यहवहस्प्रवाहं व्रतशीलामलविशाल-कूल-द्वितयम् ॥२॥ शुक्लध्यानस्तिमितस्थितराजद्राजहंसराजितमसकृत्स्वाध्यायमंद्रघोषं नानागुणसमितिगुप्तिसिकतासुभगम् ॥ ३ ॥ क्षान्स्यावर्तसहस्रं सर्वदयाविकचकुसुमविलसल्लतिकम् । दुःसह-परीषहाख्य-द्रुततररंगत्तरंगभंगुरनिकरम् ॥ ४ ॥ व्यपगतकषाय-फेनं रागद्वेषादि-दोषशवल-रहितं । अत्यस्तमोह-कद्देममतिदूरनिरस्तमरण-मकरप्रकरम् ॥५॥ ऋषिवृषभस्तुतिमंद्रोद्रेकित-निर्घोष-विविध-विहग-ध्वानम् । विविध-तपोनिधि-पुलिनं सास्रव-संवरण-निर्जरा-निःस्रवणम् ॥ ६॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 56