Book Title: Anekant 1940 02
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 4
________________ श्रीमदन्द्राचार्यका समय और ान [ लै० – पं० श्रीनाथूरामजी प्रेमी, बम्बई] पाटण (गुजरात) के खैतरवसी नामक श्वेताम्बर जैन भंडार में ( नं० १३ ) श्रीशुभचन्द्राचार्यकृत ज्ञानार्णवकी वैशाख सुदी १० शुक्रवार संवत् १२८४ की लिखी हुई एक प्राचीन प्रति है, जिसमें १५४.२ साइज के २०७ पत्र हैं। उसके अन्त में जो लेखकों की प्रशस्तियाँ हैं वे अनेक दृष्टियोंसे बड़े महत्वकी हैं, इस लिए उन्हें यहाँ प्रकाशित किया जाता है C प्राचीन प्रति " इति ज्ञानार्णवे योगप्रदीपाधिकारे पंडिताचार्य 17 श्रीशुभचन्द्रविरचिते मोक्षप्रकरणम् । अस्य श्रीमन्नृपुर्या श्रीमद देवचरणकमलचंचरीकः सुजनजनहृदय परमानन्दकन्दलीकन्दः श्रीमाथुरान्वयसमुद्रचन्द्रायमानो भव्यात्मा परमआवक: श्रीनेमिचन्द्रो नामाभूत् । तस्याखिल-विज्ञानकलाकौशल -शालिनी सती पतिव्रतादिगुणगुणाअंकार भूषित शरीरा निजमनोवृत्तिरिवाव्यभिचारिणी स्वर्णानाम धर्मपत्नी संजाता । अथ तयोः समासादितधर्मार्थकामफलयोः स्वकुलकुमुदवनचन्द्रलेखा निजवंश - वैजयन्ती सर्वलक्षणालंकृतशरीरा जाहिणि-नाम-पुत्रिका समुत्पन्ना छ । ततो गोकर्ण - श्रीचंद्रौ सुतौ जातौ मनोरमौ । गुणरत्नाकरौ भव्यौ रामलक्ष्मणसन्निभौ ॥ सा पुत्री नेमिचन्द्रस्य जिनशासनवत्सला । विवेकविनयोपेता सम्यग्दर्शनलांछिता ॥ 'ज्ञात्वा संसारवैचित्र्यं फल्गुतां च नृजन्मनः तपसे निरगाद्गेहात् शान्तचित्ता सुसंयता ॥ बान्धवैवर्यमाणापि प्ररण(य) तैः शास्त्रलोचनैः । मनागपि मनो यस्या न प्रेम्णा कश्मलीकृतं । गृहीतं मुनिपादांते तया संयतिकासं । स्वीकृतं च मनः शुद्ध या रत्नत्रयमखंडितं ॥ तया विरक्तयात्यंतं नवे वयसि यौवने । आरब्धं तत्तपः कत्तु यत्सतां साध्विति स्तुतं । यमव्रततपोद्योगैः, स्वाध्यायध्यान संयमैः 1 कायक्लेशाद्यनुष्ठानैगृहीतं जन्मनः फलम् ॥ तपोभिर्दुष्करैर्नित्यं बाह्यन्तिर्भेदलक्षणैः । कषायरिपुभिः सार्धं निःशेषं शोषितं वपुः ॥ विनयाचार सम्पच्या संघः सर्वोप्युपासितः । वैयावृत्योद्यमात्शश्वत्कीर्तिर्नीता दिगंतरे ॥ किमियं भारती देवी किमियं शासनदेवता । दृष्टपूर्वैरपि प्राय: पौरैरिति वितते ॥ तया कर्मक्षयस्यार्थं ध्यानाध्ययनशालिने । तपः श्रुतनिधानाय तत्वज्ञाय महात्मने ॥ रागादिरिपुमल्लाय शुभचन्द्राय योगिने । लिखाप्य पुस्तकं दत्तमिदं ज्ञानार्णवाभिधम् ॥ संवत् १२८४ वर्षे वैशाष सुदि १० शुक्र गोमंड दिगम्बर राजकुल सहस्रकीर्ति पं० केशरिसुतवसलेन लिखितमिति । " (त) स्यार्थे

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 52