Book Title: Anekant 1940 02
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 40
________________ ३०६ (ग) (i) “अशुभनामप्रत्ययादशुभान्यङ्गोपांगनिर्माण संस्थान स्पर्शरसगंधव स्वराणि । हुण्डानि निलू नाण्डजशरीराकृतीनि क्रूरकरुणबीभत्स प्रतिभयदर्शनानि ।” (तoभाष्य ३ - ३, पृ०६६ पंक्ति १०-१२ ) ... (ii) श्लेष्ममूत्रपुरीषत्रोतोमलरुधिरवसामेदपूयानुलेपनतलाः श्मशानमिव पूतिमांसकेशा स्थिचर्मदन्तनखास्तीभूमयः ।" (त० भाष्य ३ ३, पृष्ठ ६६, पंक्ति ३-४) (iii) "दीप्ताग्निराशिपरिवृतस्य व्यम्रे नभसि ... या गुष्णनं दुःखं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टमुष्णवेदनेषु नरकेषु भवति ।" - (त० भाष्य ३-३, पृष्ठ६७ पंक्ति ३-४) अनेकान्त रिति ।" (त० भाष्य ३-५ ) ( इससे श्रागेका पाठ भी भाष्य और राजवार्तिक दोनों में क़रीब क़रीब समान ही है) ! सर्वार्थसिद्धिमें यह नहीं है । (घ) “ तद्यथा । तप्तायो रसपायन- "सुतप्तायोरसनिष्टप्तायः स्तम्भालिंगनकूटशात्मल्यग्रारो- पायननिष्टप्तायस्तंभापणावतारणायोधनाभिघातवासी चुरतच- लिंगनकूटशाल्मल्याणचारतप्ततैलाभिषेचनायःकुम्भपाकाम्बरी रोहणावतरणायोघनाभि पतर्जन यंत्रपीडनायः शूलशलाका भेदनक- घातवासी तुरतत्तणत्ताकचपाटनांगारदहनवाहनासूचीशा ड्वलापक- रतप्तर्तेला वसेचनायःकुर्षणैः तथा सिंहव्याघ्रद्वीपिश्वशृगालवृकको | म्भीपाकांबरीषभर्जन - कमार्जारनकुलसर्प वायसगृध्रकाकोलूकश्येना तरणीमज्जनयंत्र निष्पी - दिखादनैः तथा तप्तवालुकावतरणासिपत्र डनादिभिः ” वनप्रवेशनवैतरण्वतारण परस्परयोधनादिभिः सर्वार्थ० ( ३-५ ) [माघ, वीरनिर्वाण सं०२४६६ "अशुभनामप्रत्यया दशुभांगोपांगस्प रसगंघवर्णस्वराणि हुण्डसंस्थानानि लूनायडजशरीराकृतीनि क्रूरकरणबीभत्स - प्रतिभयदर्शनानि यथेह श्लेष्म मूत्रपुरीषमल - रुधिरवसामेदःपूयवमन पूतिमांस केशास्थिचर्मा शुभमौदारिकगतं. ................. तद्यथा निदाद्ये मध्धाह्ने व्यभ्र नभसि ...... दीप्ताग्निशिखापरीतस्य . यादगुध्यानं दुःखं ततोप्यनंतगुणमुष्ण नरकेषु दुःखं भवति ।” (राज०, ३-३ पृ० ११५ ) ...... राजवार्तिक में 'भन' शब्द तक करीब-करीब सर्वार्थसिद्धिका ही अक्षरशः पाठ है, इसलिये यहाँ फिरसे नहीं दिया गया उसके श्रागेका पाठ भी भाष्यसे करीब-करीब अक्षरशः मिलता है ।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52