Book Title: Anekant 1940 02
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust
View full book text
________________
३०६
(ग) (i) “अशुभनामप्रत्ययादशुभान्यङ्गोपांगनिर्माण संस्थान स्पर्शरसगंधव स्वराणि । हुण्डानि निलू नाण्डजशरीराकृतीनि क्रूरकरुणबीभत्स प्रतिभयदर्शनानि ।” (तoभाष्य ३ - ३, पृ०६६ पंक्ति १०-१२ ) ...
(ii) श्लेष्ममूत्रपुरीषत्रोतोमलरुधिरवसामेदपूयानुलेपनतलाः श्मशानमिव पूतिमांसकेशा स्थिचर्मदन्तनखास्तीभूमयः ।"
(त० भाष्य ३ ३, पृष्ठ ६६, पंक्ति ३-४)
(iii) "दीप्ताग्निराशिपरिवृतस्य
व्यम्रे नभसि ... या गुष्णनं दुःखं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टमुष्णवेदनेषु नरकेषु भवति ।"
- (त० भाष्य ३-३, पृष्ठ६७ पंक्ति ३-४)
अनेकान्त
रिति ।"
(त० भाष्य ३-५ )
( इससे श्रागेका पाठ भी भाष्य और राजवार्तिक दोनों में क़रीब क़रीब समान
ही है) !
सर्वार्थसिद्धिमें यह
नहीं है ।
(घ) “ तद्यथा । तप्तायो रसपायन- "सुतप्तायोरसनिष्टप्तायः स्तम्भालिंगनकूटशात्मल्यग्रारो- पायननिष्टप्तायस्तंभापणावतारणायोधनाभिघातवासी चुरतच- लिंगनकूटशाल्मल्याणचारतप्ततैलाभिषेचनायःकुम्भपाकाम्बरी रोहणावतरणायोघनाभि पतर्जन यंत्रपीडनायः शूलशलाका भेदनक- घातवासी तुरतत्तणत्ताकचपाटनांगारदहनवाहनासूचीशा ड्वलापक- रतप्तर्तेला वसेचनायःकुर्षणैः तथा सिंहव्याघ्रद्वीपिश्वशृगालवृकको | म्भीपाकांबरीषभर्जन - कमार्जारनकुलसर्प वायसगृध्रकाकोलूकश्येना तरणीमज्जनयंत्र निष्पी - दिखादनैः तथा तप्तवालुकावतरणासिपत्र डनादिभिः ” वनप्रवेशनवैतरण्वतारण परस्परयोधनादिभिः सर्वार्थ० ( ३-५ )
[माघ, वीरनिर्वाण सं०२४६६
"अशुभनामप्रत्यया दशुभांगोपांगस्प रसगंघवर्णस्वराणि हुण्डसंस्थानानि लूनायडजशरीराकृतीनि क्रूरकरणबीभत्स - प्रतिभयदर्शनानि यथेह श्लेष्म मूत्रपुरीषमल - रुधिरवसामेदःपूयवमन पूतिमांस केशास्थिचर्मा शुभमौदारिकगतं.
.................
तद्यथा निदाद्ये मध्धाह्ने व्यभ्र नभसि ...... दीप्ताग्निशिखापरीतस्य
. यादगुध्यानं
दुःखं ततोप्यनंतगुणमुष्ण नरकेषु दुःखं
भवति ।” (राज०, ३-३ पृ० ११५ )
......
राजवार्तिक में 'भन' शब्द तक करीब-करीब सर्वार्थसिद्धिका ही अक्षरशः पाठ है, इसलिये यहाँ फिरसे नहीं दिया गया उसके श्रागेका पाठ भी भाष्यसे करीब-करीब अक्षरशः मिलता है ।

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52