Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
२।
सवृत्तिकस्य आख्यानकमणिकोशस्य
१५-१६
१७-४६
१७-२०
१८
१९
२०-२४
अभयकुमारबुद्धिरञ्जितचण्डप्रद्योतकृतमुदयनापहरणम् । उदयनसकाशे चण्डप्रयोतपुत्र्या वासवदत्तायाः सङ्गीतशास्त्राभ्यासः । उदयनकृतं वासवदत्ताया अपहरणम् ।
चण्डप्रद्योतमुक्तगृहीतवणिग्वेषाभयकुमारकृतं चण्डप्रद्योतस्यापहरणम् । २. दानस्वरूपाधिकारः।
दानोपदेशो दानविषयककथानकनामनिरूपणं च । ५. धनाख्यानकम् । .
सार्थवर्णना वनवर्षावर्णना च ।
सार्थस्थितमुनिगणासारणाविषये धनसार्थवाहस्य परितापः, मुनिभ्यो घृतदानम् , बोधिप्राप्तिश्च । ६. कृतपुण्यकाख्यानकम् ।
मुनिदानप्रभावत उपार्जितपुण्यस्य गोपालस्यानन्तरभवे श्रेष्ठिगृहे कृतपुण्यनामत्वेन जन्म । कृतपुण्यस्य वसन्तसेनागणिकामन्दिरगमनं जननी-जनकयोमरणं सर्वद्रव्यक्षयानन्तरमक्काकृतं गृहनिष्कासनं च। कृतपुण्यस्यार्थोपार्जनाय प्रस्थानम् । महिमाभिधानश्रेष्ठिपल्या कारितः कृतपुण्यस्यापहारः, विधवस्नुषाचतुष्कस्वीकारार्थ महिमाभ्यर्थितेन तेन तत्र वसनं च । कृतपुण्यसमुत्पादितस्नुषापुत्रया महिमया कृतं कृतपुण्यस्य गृहनिष्कासनं स्वगृहगमनं च। महिमास्नुषामोदकान्तःस्थापितजलकान्तमणिप्रभावसेचनकगजमोचनप्रसङ्गतः श्रेणिकराजपुत्रि-कृतपुण्ययोर्विवाहः । अभयकुमारबुद्ध्या चतसृगामपि सपुत्राणां महिमास्नुषागां कृतपुण्यगृहागमनम्। द्रोणाख्यानकम् । मुनिदानप्रभावतो द्रोणकर्मकरस्यानन्तरभवे दुष्पसहराज्ञः पुत्रत्वेन जन्म, कुरुचन्द्रनामकरणं च । केसरा-वसन्तदेवयोः स्नेहसम्बन्धः । अन्यस्मै दत्तायाः केसराया लग्नोत्सवं ज्ञात्वाऽऽत्मघातोधतस्य वसन्तदेवस्य कामपालकृता रक्षा । केसरा-वसन्तदेवयोः कामदेवमन्दिरे पाणिग्रहणं पलायनं च। पलायितयोर्मदिरा-कामपालयोर्गजपुरगतकेसरा-वसन्तदेवाभ्यां सह मेलापकः । शान्तिजिनसमवसरणं कुरुचन्द्र-वसन्तदेव-कामपाल-केसरा-मदिराणां प्रव्रज्याग्रहणं च । शालिभद्राख्यानकम् । सङ्गमकगोपालस्य मुनिदानप्रभावतोऽनन्तरभवे राजगृहस्थगोभद्र श्रेष्ठिजायाभद्राकुक्षावुत्पन्नस्य शालिभद्रनामकरणं गोभद्रश्रेष्टिपञ्चत्वं च ।। गोभद्रदेवेन प्रत्यहं शालिभद्राय विविधभोगर्द्धिसमर्पणम् । भद्राकृतं कम्बलरत्नक्रयणं च । श्रेणिकस्य शालिभद्रप्रासादगमनं शालिभद्रस्य खेदश्च । धर्मधोषमुनिदेशना भदा-शालिभद्रयोरासक्ति-विरक्तिप्रतिपादकः संवादश्च ।
२३-२४ २४-३०
२५
२६-२९
२९ २९-३० ३०-३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 504