Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
८1
सवृत्तिकस्य आख्यानकमणिकोशस्य
१२३-२५
१२३ १२३-२५
१२५-२९
- १२५ १२६-२७
३८.
१२७-२९
११. सामायिकफलवर्णनाधिकारः।
अव्यक्तसामायिकफलविषयकाख्यानकनामकथनम् । ३६. सम्पतिराजाग्व्यानकम् ।
अतिशयज्ञान्यार्यमुहस्तिदत्ताहारभोजनानन्तरं मृतस्याव्यक्तसामायिकवतो भिक्षोः कुणालपुत्र
सम्प्रतित्वेन जन्म । सम्प्रते राज्यावाप्तिर्जातिस्मरणादि च । १२. जिनागमश्रवणफलाधिकारः।
जिनागमश्रवगफलविषयकाठ्यानकनामनिरूपणम् । ३७. चिलातीपुत्राख्यानकम् ।
क्षुल्लकमुनिवादपराजितस्य यज्ञदिन्नस्य गृहीतप्रव्रज्यस्य जातिमददोषदूषितप्रव्रज्यासेवनम् , ततो मृतस्य देवलोकगमनम् , ततच्युतस्य चिलातीनामदासीपुत्रत्वेन जन्म च । श्रेष्ठिपुत्र्यपहरणहत्याकारिणश्चिलातीपुत्रस्य मुनिप्रतिबोधेन प्रव्रज्याग्रहणं देवलोकगमनं च ।
रौहिणेयकथानकम् । वर्द्धमानजिनोपदेशश्रवणविषये पितृनिषेधितस्य पिहितकर्णद्विकाङ्गलिप्रयोगगच्छतो रौहिणेयतस्करस्यैकपादलग्नकण्टकनिष्कासनाोंघटितैककर्णस्यानिच्छतोऽपि वर्द्धमानजिनदेशनागतदेवस्वरूपनिदर्शकवाक्यश्रवणम् । विद्युतिक्षामकरणसिद्धस्य रौहिणेयस्य राजगृहनगरमोषणम् । अभयकुमारबुद्धिप्रपञ्चनिग्रहणानन्तरसमारोपितदेवभावस्य रोहिणेयस्य वर्द्धमानजिनदेशना
श्रुतैकवाक्योपयोगेन बन्धनमुक्तिः, प्रत्याग्रहणम् , देवलोकगमनं च । १३. नमस्कारपरावर्तनफलाधिकारः ।
नमस्कारप्रभावनिदर्शकाख्यानकनामनिरूपणम् । ३९. गोकथानकम् (संस्कृतभाषायाम् ) ।
राम-लक्ष्मण-रावणानां धनदत्त-वसुदत्त-श्रीकान्तादिपूर्वभवनिदर्शकमाख्यानकम् । धनदत्तजीवपङ्कजास्यकुमारोक्तनमस्कारमन्त्रश्रवणानन्तरमृतवृषभस्य तन्नगरनृपसुतवृषभध्वजकुमारत्वेन जन्म । नमस्कारमाहात्म्यवर्णनम् । वृषभध्वजस्य जातिस्मरणम् । पङ्कजास्य-वृषभ-वजयोर्मेलापकः, देवलोकगमनं च । रामलक्ष्मण-सीता-सुग्रीव-रावणानां पूर्वभवनामज्ञापनम् । पड्डकाख्यानकम् । नारीयाचनाकर्तृपुत्रशिष्यस्य पितृस्थविरगच्छनिष्कासितस्य महिंषत्वेनोत्पत्तिः, देवत्वप्राप्तपितॄजीवदत्तनमस्कारस्मृतपूर्वभवस्य च तस्य देवलोकगमनं च । फण्याख्यानकम् । पार्श्वजिनश्रावितनमस्कारस्य कमठाग्रञ्चलदग्निदग्धसर्पस्य देवगतिगमननिदर्शकमाख्यानकम् ।
१२७
१२८-२९
१३०-३४
१३१-३२
१३३-३४ १३४-३५
१३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 504