Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
६ ]
७.
८.
२३.
२४. इलापुत्राख्यानकम् ।
भरताख्यानकम् ( अपभ्रंशभाषायाम् ) । अयोध्यावर्णनम्, ऋषभजिनकेवलज्ञानं च । अष्टनवतेर्भरतभ्रातृणां प्रत्रज्या । बाहुबलि प्रति भरतस्य दूतप्रेषणम् । भरत - बाहुबलियुद्धवर्णनम् ।
बाहुबलेर्निर्वेदः प्रव्रज्या केवलज्ञानम्, भरतस्य केवलज्ञानं च ।
इलापुत्रस्य जन्म, यौवनप्राप्तिव ।
शरद्वर्णनम् । इलापुत्रस्य नटपुत्र्यामनुरागः ।
सम्यक्त्ववर्णनाधिकारः ।
इलापुत्रस्य गृहत्यागः, नटकलाभ्यासश्र । वंशाग्रस्थितस्येला पुत्रस्य केवलज्ञानम्, पूर्वभवकथा च ।
सवृत्तिकस्य आख्यानकमणिकोशस्य
२५, सुलसाख्यानक्रम् |
सम्यक्त्वफलकथनं तद्विपयककथानकनामनिरूपणं च ।
Jain Education International
वीर जिनसमवसरणम् | अम्बडपरिव्राजककृता सुलसायाः सम्यक्त्वपरीक्षा |
जिनबिम्बदर्शनफलाधिकारः ।
जिनबिम्बदर्शनफलविषयकाख्यानकनामनिरूपणम् ।
२६. शय्यम्भव भट्टाख्यानकम् ।
प्रभवसूरिकृतों जिनबिम्बदर्शनमूलकः शय्यम्भवप्रतिबोध: शय्यम्भवप्रव्रज्या, मनकप्रव्रज्या, दशवैकालिकसूत्ररचना च ।
२७. आर्द्रककुमाराख्यानकम् ।
आर्द्रकनृप-श्रेणिकनृपयोरभयकुमारा-ऽऽर्द्धककुमारयोश्च परस्परमुपहारप्रेषणम्, अभयकुमारप्रेषित
जिन पूजाफलवर्णनाधिकारः ।
जिनबिम्बावलोकनेनार्द्रकुमारस्य जातिस्मरणं च । श्रीमत्या कृतं बालक्रीडायामार्द्रकमुनिवरणम् । भगवतस्यार्द्रकमुनेर्गृहवासः पुनः प्रत्रज्याग्रहणं च ।
आर्द्रकमुनिकृतपञ्चशतसामन्तप्रतिबोध - गोशालकजय- हस्तितापसप्रतिबोधाः ।
२८. दीपकशिखाख्यानक्रम् |
जिनपूजाफलख्यापकाख्यानकनामनिरूपणम् ।
पूर्वभवदीपपूजोपार्जितपुण्यस्य दीपशिखस्य जन्म यौवनप्राप्तिश्च ।
वीणाविज्ञानेन गान्धर्वदत्तया, सर्पविषोत्तारकमन्त्रविद्यानैपुण्येन लीलावत्या, स्त्रीरत्नाकर्षणमन्त्राधककापालिकनिरासेन अवन्तिन्या, मन्त्रविद्याप्रयोगदर्शनेन कामलतया च सह दीपशिखस्य विवाहः, स्वनगरागमनम्, राज्यपालनम्, प्रव्रज्याग्रहणम्, देवलोकगमनं च ।
For Private Personal Use Only
८१-९०
८१-८२
८३
८४
८४-९०
९०
९१-९५
९१ ९१-९२
९३
९४-९५
९५-९७ ९५
९५-९७
९६-९७
९७-१०३
९७
९७-९९
९९ - १०३
९९-१००
१०१
१०२
१०३
१०४-१३ १०४ १०४-७
१०४
१०५-७
www.jainelibrary.org
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 504