________________
६ ]
७.
८.
२३.
२४. इलापुत्राख्यानकम् ।
भरताख्यानकम् ( अपभ्रंशभाषायाम् ) । अयोध्यावर्णनम्, ऋषभजिनकेवलज्ञानं च । अष्टनवतेर्भरतभ्रातृणां प्रत्रज्या । बाहुबलि प्रति भरतस्य दूतप्रेषणम् । भरत - बाहुबलियुद्धवर्णनम् ।
बाहुबलेर्निर्वेदः प्रव्रज्या केवलज्ञानम्, भरतस्य केवलज्ञानं च ।
इलापुत्रस्य जन्म, यौवनप्राप्तिव ।
शरद्वर्णनम् । इलापुत्रस्य नटपुत्र्यामनुरागः ।
सम्यक्त्ववर्णनाधिकारः ।
इलापुत्रस्य गृहत्यागः, नटकलाभ्यासश्र । वंशाग्रस्थितस्येला पुत्रस्य केवलज्ञानम्, पूर्वभवकथा च ।
सवृत्तिकस्य आख्यानकमणिकोशस्य
२५, सुलसाख्यानक्रम् |
सम्यक्त्वफलकथनं तद्विपयककथानकनामनिरूपणं च ।
Jain Education International
वीर जिनसमवसरणम् | अम्बडपरिव्राजककृता सुलसायाः सम्यक्त्वपरीक्षा |
जिनबिम्बदर्शनफलाधिकारः ।
जिनबिम्बदर्शनफलविषयकाख्यानकनामनिरूपणम् ।
२६. शय्यम्भव भट्टाख्यानकम् ।
प्रभवसूरिकृतों जिनबिम्बदर्शनमूलकः शय्यम्भवप्रतिबोध: शय्यम्भवप्रव्रज्या, मनकप्रव्रज्या, दशवैकालिकसूत्ररचना च ।
२७. आर्द्रककुमाराख्यानकम् ।
आर्द्रकनृप-श्रेणिकनृपयोरभयकुमारा-ऽऽर्द्धककुमारयोश्च परस्परमुपहारप्रेषणम्, अभयकुमारप्रेषित
जिन पूजाफलवर्णनाधिकारः ।
जिनबिम्बावलोकनेनार्द्रकुमारस्य जातिस्मरणं च । श्रीमत्या कृतं बालक्रीडायामार्द्रकमुनिवरणम् । भगवतस्यार्द्रकमुनेर्गृहवासः पुनः प्रत्रज्याग्रहणं च ।
आर्द्रकमुनिकृतपञ्चशतसामन्तप्रतिबोध - गोशालकजय- हस्तितापसप्रतिबोधाः ।
२८. दीपकशिखाख्यानक्रम् |
जिनपूजाफलख्यापकाख्यानकनामनिरूपणम् ।
पूर्वभवदीपपूजोपार्जितपुण्यस्य दीपशिखस्य जन्म यौवनप्राप्तिश्च ।
वीणाविज्ञानेन गान्धर्वदत्तया, सर्पविषोत्तारकमन्त्रविद्यानैपुण्येन लीलावत्या, स्त्रीरत्नाकर्षणमन्त्राधककापालिकनिरासेन अवन्तिन्या, मन्त्रविद्याप्रयोगदर्शनेन कामलतया च सह दीपशिखस्य विवाहः, स्वनगरागमनम्, राज्यपालनम्, प्रव्रज्याग्रहणम्, देवलोकगमनं च ।
For Private Personal Use Only
८१-९०
८१-८२
८३
८४
८४-९०
९०
९१-९५
९१ ९१-९२
९३
९४-९५
९५-९७ ९५
९५-९७
९६-९७
९७-१०३
९७
९७-९९
९९ - १०३
९९-१००
१०१
१०२
१०३
१०४-१३ १०४ १०४-७
१०४
१०५-७
www.jainelibrary.org