Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 18
________________ विषयानुक्रमः । ६८-६९ ६९-७१ ७१-८० १७. वीरचरितारख्यानकम् । वर्द्धमानजिनविविधतपश्चरणसूचामात्रम् । १८. विसल्लाख्यानकम् । पुण्यवसुनामकभृत्यापहृतायाः प्रज्ञप्तिदेव्यरण्यप्रक्षिप्तायाश्चानङ्गसराराजकुमार्या दुष्करतपोऽनुष्ठानम् , तपःप्रभावादेवलोकगमनम् , ततश्च्युताया विसल्लानामकराजकन्याभवनिदर्शनं च । शौर्याख्यानकम् । गर्भाधान-जन्मानन्तरमृतजनक-जननीकस्य दुर्गतकुरूपब्राह्मगपुत्रस्य मुन्युपदेशेनात्मघातोपरमः प्रवन्याग्रहणं च । प्रव्रज्यानन्तरं नन्दिषेणमुनिनामकस्य तस्यानेकविधतपश्चरणमङ्गादिश्रुताध्ययनं च। वैयावृत्त्यकरणनिश्चलस्य नन्दिपेणमुनेर्देवलोके सौधर्मन्द्रकृता प्रशंसा, तदश्रद्दधानकृतश्रमणरूपसुरद्वयकृतं वैयावृत्यकरणविषये नन्दिपेणमुनिपरीक्षणम् , इन्द्रप्रशंसायाथातथ्यानुभवत्प्रकटरूपदेवयुगलकृता नन्दिषेणमुनेः स्तवना च । अन्ते नन्दिपेणमुनेर्निदानकरणम् , देवलोकगमनम् , ततच्युतस्य शौर्यपुरेऽन्धकवृष्णि-सुभद्राराश्योर्वसुदेवनामकपुत्रत्वेनोत्पत्तिथ । गतजन्मकृतनिदानफललब्धातिशयरूपर्दिवसुदेवदर्शनमुग्धनगरनारीणां विह्वलता । स्वं समुद्र विजयबुद्धिनिवारितनिर्गमं ज्ञात्वा वसुदेवस्य गृहत्यागः । २०-२१. रुक्मिणी-मध्वाख्यानके। गृहागतमासोपवासिमुनिनिर्भर्सनाकरणानन्तरमहाव्याधिग्रस्तायाः स्वजनपरित्यक्ताया लक्ष्मीमत्या अग्निप्रवेशः, ततो गर्दभी-सूकरीभवानन्तरं भृगुकच्छे नाविकपुत्रित्वेनोत्पन्नायास्तस्या लक्ष्मीमतीभवनिर्भर्त्सतमुनिदर्शनम् , प्रतिबोधः, श्रावकगृहावस्थानम् , उग्रतपश्चरणम् , चैत्यादिपर्युपासना च । ततः सा देवलोकगमनानन्तरं वराडदेशाधिपभेसइराज-यशोमतीराश्यो रूक्मिणीनानी पुत्री जाता । सत्यभामाया नारदर्षि प्रत्यविनयः । नारदोत्तेजितकृष्णकृतं रुक्मिणीहरणम् । रुक्मि-जरासन्धाभ्यां बलदेवस्य युद्धं जयथ । कृष्ण-बलदेव-रुक्मिणीनां द्वारिकाऽऽगमनम् । रुक्मिणीकुक्षिजन्मानन्तरं पूर्वभववैरिदेवापहृतस्य प्रद्युम्नस्य कालसंवराभिधानविद्याधरराजगृहे पुत्रत्वेनावस्थानम् , पुत्रहरणदुःखिताया रुक्मिण्या विलापश्च । धूमकेतुवैरानुबन्धख्यापिका प्रद्युम्नपूर्वभवकथा (मधुकथा )। प्रद्युम्नं प्रति कामाभ्यर्थनाभङ्गानन्तरं कपटपूकीराज्ञीकथनकुपितकालसंवरविद्याधरेण सह प्रद्युनस्य युद्धं जयश्च । प्रद्युम्नस्य द्वारिकागमनं शाम्बजन्म च । भावनास्वरूपवर्णनाधिकारः। भावनोपदेशकाख्यानकनामनिरूपगम् । द्रमकाख्यानकम् । आनन्दकेलिमनोवानगतजनसम्मर्देऽलब्धभिक्षस्यात एव तं जनसमूहं हन्तुं वैभारपर्वतशिलाखननव्यागृतस्य तच्छिलाप्राप्तमृत्योर्द्रमकस्याशुभाध्यवसायतो नरकगतिनिवेदकमाख्यानकम् । ७६-७७ ७८ ७९-८० ८१-९५ २२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 504