Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 22
________________ विषयानुक्रमः । १३५-४० १३६ १३७-४० १४० १४०-४६ १४०-४१ १४२ १४३ १४५-४६ ४२. सोमप्रभाख्यानकम् (अपभ्रंशभापायाम)। वसन्तवर्णनम् । एकान्दोलकजातस्पर्द्धयोः कामरति-कामपताकाभिधानगगिकयो गरिककृतन्यायदत्तलक्षदीनारदातृस्वप्रेमिधनेश्वरावाप्तजयायाः कामरस्याः सकाशात् कामपताका-तत्प्रेमिसोमदत्तयोः पराभवः । द्रव्योपार्जनव्यग्रसोमदत्तकृतनिष्फलप्रयत्नानेकप्रसङ्गवर्णनम् । निर्दोषस्यापि शूल्यधिरोपितस्य विद्याधररक्षितस्य सोमदत्तस्य नमस्कारमन्त्रप्रभावतोऽनन्तरभवे देवत्वेमोत्पत्तिः । ४३. सुदर्शनाख्यानकम् । सुदर्शनस्य पूर्वभवः । वर्षावर्णनम् । सुदर्शनं प्रति कपिलाया निष्फला कामप्रार्थना । अभयाराश्याः कपिलापुरतः सुदर्शनशीलभङ्गकरणप्रतिज्ञा, कायोत्सर्गस्थितसुदर्शनस्याभयाप्रसादानयनं च। शीले निश्चलस्य सुदर्शनस्योपरि अभयाकृतो मिध्यारोपः, राज्ञा कृतः सुदर्शनवधदण्डादेशश्च । देवकृतः सुदर्शनवर्णवादः । सुदर्शनस्य प्रव्रज्या केवलज्ञानं मोक्षश्च । १४. स्वाध्यायाधिकारः। स्वाध्यायफलनिदर्शकाख्यानकनिरूपणम् । ४४. यवसाध्वाख्यानकम् । यवराजर्षिपठितयवक्षेत्रारघट्टिकोक्त-क्रीडत्कुमारोक्त-कुम्भकारोक्तगाथात्रयस्वाध्यायप्रभावख्यापक सुप्रसिद्धमाख्यानकम् । १५. नियमविधानफलाधिकारः। नियमफलनिदर्शकाख्यानकनामनिरूपणम् । ४५. दामनकाख्यानकम् । हेमन्तवर्णनम् । दामनकस्य जीवदयानियमपालनतत्परधीवररूपपूर्वभववर्णनम् ।। मुनिकथनान्यथाकरणमतिसमुद्रदत्तश्रेष्ठिनः दामनकाभिधस्वदासमारणप्रयोगवैयर्थ्यम् । दामन कस्य समुद्रदत्तसर्वर्द्धिस्वामित्वं सुखपरम्परा च । ४६. ब्राह्मग्याख्यानकम् । वसुमतीनामब्राह्मण्या मांसभक्षण-रात्रिभोजननियमलाभनिदर्शकमाख्यानकम् । ४७. चण्डचूडाख्यानकम् (प्राकृतगद्यबद्धम् )। कुम्भकारखल्लिदर्शनानन्तरभोजनकरणविषयकनियमप्रभावप्राप्तद्धेः चण्डचूडनामकुलपुत्रस्याख्यानकम् । १४६-४७ १४६ १४६-४७ १४८-६० १४८ १४८-५१ १४८ १४८-४९ १४९-५१ १५१-५३ १५३-५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 504