Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 17
________________ ४] १३ दवदन्त्याख्यानकम् । दवदन्तीजन्म, स्वयंवर मण्डपवर्णनं च । दवदन्त्याः स्वयंवरणम्, युद्धवर्णनम्, युद्धोपशमनम्, नलकुमार दवदन्त्योर्विवाहश्च । दवदन्तीसहितस्य नलकुमारस्य कोशलानगरीप्रवेशः, प्रवेशोत्सववर्णनम् नलपितृप्रवज्या, लघुभ्रातूकुब्बरेण सह द्यूतरमणे नलस्य पराजयश्च । द्यूतपराजित राज्यस्य सपत्नीकस्य नलस्य कोशल परित्यागः । वनमध्ये प्रसुप्तां दवदन्तीं विहायैकाकिनो नलस्य प्रयाणं सुप्तविबुद्धाया दवदन्त्या नलादर्शने विलापश्च । समुत्तीर्णश्वापद- राक्षसादिभयाया दवदन्त्या ऋतुपर्णराजभवनेऽवस्थानम् । दवदन्त्याः पितृगृहगमनम् । पितृदेवप्रदत्तगुटिकाप्रभावतो नलस्य रूपपरावर्तः, हुण्डिकनामधारिणो नलस्य दधिपर्णराजभवने सूदत्वेनावस्थानम् ज्ञातवृत्तान्तेन भीमरथराज्ञाऽलोकस्वयंवर - मण्डपच्छद्मनामन्त्रितस्य सहुण्डिकसूदस्य निपधराज्ञः कुण्डिनपुरागमनं च । १४. सीताख्यानकम् । सवृत्तिकस्य आख्यानकमणिकोशस्य नलस्य मूलरूपेण प्रकटीभवनं राज्यप्राप्तिश्व जिनसेनसूरि देशनाश्रुतपूर्व भवयोर्नल दवदन्त्योः प्रयाग्रहणं देवलोकगमनं च । Jain Education International रामचन्द्रादीनां वनवासः, सीतापहरणं च । • रावणपराजयः, रामचन्द्रादीनामयोध्याऽऽगमनं च । लोकापवादभीतरामचन्द्रपरित्यक्तायाः सीतायाः स्वकीय पितृस्वसृजवज्रजङ्घगृहावस्थानम्, पुत्रयुग लोत्पत्तिः, पुनरयोध्याssगमनं च । स्वशुद्धयर्थं सीताया अग्निप्रवेशः, प्रवज्या देवलोकगमनं च । १५. रोहिण्याख्यानकम् । रोहिणीनामकस्वपत्नीप्रेरितस्य घनावह श्रेष्टिनी धनार्जनाथ सिंहलद्वीपगमनम् । रोहिणीरूपमोहितनन्दराज्ञो कामपीडा | अनुरक्त-विरक्तनारी परीक्षा | रागान्धनन्दनृपस्य प्रच्छन्नं रोहिणीगृहगमनम् । रोहिणीकृतशीलोपदेशप्रतिबुद्धनन्दराज्ञः पश्चात्तापो रोहिणीपुरतः क्षमाप्रार्थना च । क्रमेण धनावह श्रेष्ठयागमनम् पुत्रोत्पत्तिः, रोहिण्या देवलोकगमनं च । १६. सुभद्राख्यानकम् । ४. तपोमाहात्म्य वर्णनाधिकारः । सुभद्रा-बुद्धदासयोर्विवाहः । सुभद्राया उपरि मिध्यादुश्चरितकलङ्कारोपः, देवकृतसान्निध्यात् शुद्धिर्वर्णवादश्च | तपोविषय कोपदेशः तपोविषय काख्यानकनामनिरूपणं च । For Private Personal Use Only ४६-५६ ४७ ४८ ४९ ५० ५१-५२ ५२-५३ ५४ ५५-५६ ५७-६१ ५७ ५८ ५९ ६०-६१ ६१-६५ ६१-६२ 1990 ६३-६५ ६५-६७ ६५ ६६-६७ ६८-८० ६८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 504