Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 16
________________ विषयानुक्रमः । धन्यस्य वैराग्यः, वर्द्धमानजिनसमवसरणम् , वीरजिनस्तुतिः, धन्य-शालिभद्रयोः प्रव्रज्याग्रहणं च। । धन्य-शालिभद्रयोरनशनप्रतिपत्तिर्देवलोकगमनं भद्राविलापश्च । चक्रचराख्यानकम् । प्रतिगृहभिक्षाटनशीलस्य लब्धसुरभिघृत-गुडयुक्तसक्तुपिण्डयुगलस्य भोजनसमयागतमासोपवासिमुनिप्रतिलाभितै कसक्तुपिण्डस्य मुनिप्रतिलाभनानन्तरगृहान्तःपतितहिरण्यवृष्टिप्राप्तद्देश्चकचराख्य द्विजस्याख्यानकम् । १०. चन्दनार्याख्यानकम् । ३६-३८ कौशाम्यां धनावहश्रेष्ठिना वसुमत्या मूल्येन क्रयणम् , पुत्रित्वेन पालनम्, चन्दनानामकरणं च । चन्दनोपरिकुशङ्कितया धनावहभार्यया मूलया कृतश्चन्दनाया अपवरकक्षेपः, वर्द्धमानजिनपारणकंच। दिव्यवृष्टिः, चन्दनायाः प्रव्रज्या निर्वाणं च । ३८ मूलदेवाख्यानकम् । ३८-४३ नागरिककथनकुपितकुसुमशेखरनृपापमानितस्य मूलदेवस्य नगरत्यागः, वामनरूपकरणम् , उजयिनीगतस्य च देवदत्तागणिकापरिचयश्च । देवदत्ताकृतं अचल-मूलदेवयोः स्नेहपरीक्षणम् । अचलापमानितमूलदेवस्योजयिनीत्यागः, सुद्धड(निर्धगशर्म)ब्राह्मगद्वितीयस्य मूलदेवस्याटवीसमुल्लङ्घनं च । मूलदेवस्य मासोपवासिमुनिभक्तदानरञ्जितदेवतासकाशाद वरप्राप्तिः, दैवज्ञपुत्रीपरिणयनम् , चौर्यापराधादिष्टवधशिक्षस्यापि बेनातटनगरराज्यप्राप्तिश्च । देवदत्ताया बेनातटे आनयनम् । पर्यन्ते मूलदेवस्य देवलोकगमनं च । मुनिभ्योऽमनोज्ञाशनादिप्रतिलाभने दुःखप्रचुरसंसारभ्रमगविषयकनाग,याख्यानकसूचा । नागश्रीब्राह्मण्याख्यानकम् । ४३-४६ गृहागतमासोपवासिधर्मरुचिमुनये नागश्रिया कटुविषतुम्बिदानम् , विषतुम्बिपरिष्ठापनभाविजीववधविमर्षणजातकारुण्यस्य धर्मरुचिमुनेर्विषतुम्बिभक्षणं विषावेगपीडासम्यक्सनं देवलोकगमनं च । ऋषिघातिन्या नागश्रिया लोकनिन्दा षोडशरोगोत्पत्तिः, अनेकशो नरक-तिर्यग्गतिगमनानन्तरं चम्पानगरीवास्तव्यसागरदत्तश्रेष्ठिभार्याभद्राकुक्षिसम्भवः, जन्म, सुकुमालिकानामकरणं सागरकेग सह विवाहश्च । ४३-४४ सुकुमालिकास्पर्शजनितदाहसागरककृतः सुकुमालिकापरित्यागः । पुनःपरिणीतायाः सुकुमालिकायास्तथैव स्पर्शजनितदाहेन द्रमकेण परिहरणम् । ४५ सुकुमालिकायाःप्रवन्याग्रहणं तपश्चरणं सनिदानमरणं देवलोकगमनं च। ततो द्रौपदीभवविज्ञापनम् । ३. शीलमाहात्म्यवर्णनाधिकारः। ४६-६७ शीलमाहात्म्य शीलविषयकाख्यानकनामनिरूपणं च । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 504