Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 476
________________ वक्षस्कारः -७ ४७३ वक्ष्यमाणचन्द्रमण्डलसमवतारसूत्रेण सह विरोधात् । अथ नक्षत्रविमानानामायामादिप्ररूपणा - 'नक्खत्त' इत्यादि नक्षत्रमण्डलं भदन्त ! कियदायामविष्कम्भाभाभ्यां कियत् परिक्षेपेण कियद्वाहलयेन - उच्चैस्त्वेन प्रज्ञप्तम् ?, गौतम ! गव्युतमायामविष्कम्भाभ्यां तत्त्रिगुणं सविशेषं परिक्षेपेण अर्द्धक्रोशं बाहल्येन प्रज्ञप्तमिति । सम्प्रत्येषामेव मेरुमधिकृत्याबाधाप्ररूपणा - 'जंबुद्दीवे' त्ति जंबूद्वीपे भदन्त ! द्वीपे मंदरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तम्, उपप्तिस्तु सूर्याधिकारे निरूपिता, अथ बाह्यमण्डलाबाधां पृच्छति - 'जंबुद्दीवे' त्ति, जंबूद्वीपे भदन्त ! द्वीपे मंदरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तम् ?, गौतम ! पंचचत्वारिंशद्योजनसहस्राणि त्रीणि च त्रिंशदधिकानि योजनशतान्यबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तम्, उपपत्तिस्तु प्राग्वत् । अथ एतेषामेवायामादिनिरूपणम्- 'सव्वमन्तरेण' मित्यादि, प्राग्वत्, अथ सर्वबाह्यमण्डलं पृच्छति - 'सव्वबाहिरए' इत्यादि, प्राग्वत्, मध्यमेषु षट्सु मंडलेषु तु चन्द्रमंडलानुसारेणायामविष्कम्भपरिक्षेपाः परिभाव्याः, अष्टावपि नक्षत्रमंडलानि चन्द्रमंडले समवतरन्तीति भणिष्यमाणत्वात् अथ मुहूर्त्तगतिद्वारम् -'जया णमित्यादि, यदा भदन्त ! नक्षत्रं सर्वाभ्यन्तरमंडलमुपसंक्रम्य चारं चरति तदैकैकेन मुहूर्तेन कियत्क्षेत्रं गच्छति ?, नक्षत्रमित्यत्र जात्यपेक्षयैकवचनं, अन्यथाऽभ्यन्तरमंडलगतिचन्तायां द्वादशानामपि नक्षत्राणां संग्रहाय बहुवचनस्यौचित्यात्, गौतम ! पञ्च योजनसहस्राणि द्वे च पञ्चषष्ट्यधिके योजनशते अष्टादश च भागसहस्राणि द्वे च त्रिषष्ट्यधिकभागशते गच्छति, मंडलमेकविंशत्या भागसहस्नर्नवभिश्च षष्ट्यधिकैः शतैः छित्वा इति, अत्रोपपत्ति-इह नक्षत्रमंलकाल एकोनषष्टिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य सप्तषष्ट्यधिकत्रिशतभागानां त्रीणि शतानि सप्तोत्तराणीति, अयं च नक्षत्राणां मुहूर्त्तभागो गत्यवसरे भावयिष्यते, इदानी - मेतदनुसारेण मुहूर्तगतिश्चिन्त्यते तत्र रात्रिन्दिवे त्रिंशन्मुहूर्त्ताः तेषु उपरितना एकोनत्रिंशन्मुहूर्त्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्तानां ततः सवर्णनार्थं त्रिभि शतैः सप्तषष्ट्याऽधिकैः गुणयित्वा उपरितनानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते जातान्येकविंशतिसहस्राणि नव शतानि षष्ट्यधिकानि अयं च प्रतिमंडलं परिधेः छेदकराशि, तत्र सर्वाभ्यन्तरमंडलपरिधिः ३१५०८९, अयं च योजनात्मको राशिर्भागात्मकेन राशिना भजनार्थं त्रिभिः सप्तषष्ट्यधिकैः शतैः गुण्यते, जातं ११५६३७६६३, अस्य राशेरेकविंशत्या सहस्त्रैः नवभिः शतैः षष्ट्यधिकैर्भागे हृते लब्धानि ५२६५ शेषं १८२६३/ भागाः, एतावती सर्वाभ्यन्तरमंडलेऽभिजिदादीनां द्वादशनक्षत्राणां मुहूर्त्तगतिः । अथ बाह्ये नक्षत्रमंडले मुहूर्त्तगतिं पृच्छति - 'जयाण' मित्यादि, यदा भदन्त ! नक्षत्रं सर्वबाह्यं मण्डलं उपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, अत्राप्येकवचनं प्राग्वत्, गौतम ! पञ्च योजनसहस्राणि त्रीणि चैकोनविंशत्यधिकानि योजनशतानि षोडश च भागसहस्राणि त्रीणि च पञ्चषष्ट्यधिकानि भागशतानि गच्छति मण्डलमेकविंशत्या भागसहसैर्नवभिश्च षष्ट्यधिकैः शतैः छित्वा इति, अत्रोपपत्तिः - अत्र मण्डले परिधिः ३१८३१५, अयं त्रिभिः सप्तषष्ट्यधिकैः शतैः गुण्यते जातं ११६८२१६०५, अस्य राशेरेकविंशत्या सहस्रैर्नवभिः २१९६० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564