Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक :- १०, मूलं - २५१ [ भा. ४४४२ ]
J
भा. [४४४२ ]
किं वा मारेयव्वो अहयंतो वेह डेव रुक्खाउ । अतिपरिणामो भणती इयहेऊ अम्ह वेसिच्छा !!
बृ. दृष्टवा महतो महीरुहान् गणिक आचार्यो ब्रूते-अस्मिन्नुच्चैस्त्वेन तालप्रमाणे वृक्षे विलग्य तत आत्मनं डिप, प्रपातं कुर्वित्यर्थः । एवमुक्तेन तत्रापरिणामको ब्रूते न वर्तते वृक्षे विलगितुं साधोः सचित्तत्वादृक्षस्य प्रपातं च कुर्वन् आत्मविराधना भवति । स च भगवता निषिद्धा किं वाहं किमुपायेन मारयितव्योऽभिप्रेतो बूथ-वृक्षादात्मानं डिपेति अतिपरिणामकः पुनरिदं भणतिइत्येवं भवतु करोमि प्रपातमिति भावोऽस्माकप्येषा इच्छा वर्तते । बे गुरू अतंतू अपरिच्छियत्थे पभाससे एवं । किं वमतं भणितो आरुहरुक्खे सचित्ते ॥
भा. [४४४३ ]
-
वृ. अथानन्तरमतिपरिणामकं शिष्यं ब्रूते अपरीक्षिते अपरिभाषिते मद्वचनस्यार्थे त्वमेवमुक्तप्रकारेण प्रभाषसे यथा करोमि प्रपातमस्माकमध्येषेच्छा वर्तते । अपरिणामकमधिकृत्य ब्रूतेत्वं वा मया किमेवं भणितो यथा सचित्ते वृक्षे आरोह येनोच्यते न वर्तते साधोवृक्षे विलगितमिति । किन्त्वेतन्मयोक्तं तदेवाह
भा. [४४४४ ]
५०५
तवनियमनाणरुक्खं आरुहिउं भवमहण्णवापत्रं । संसारगम्म कूलं डेवे हंती मए भणितो ॥
वृ. तपो नियमज्ञानमयं वृक्षं भवार्णवापन्नं भवसमुद्रमध्यप्राप्तमारुह्य संसारगर्ता कूलं डिप उल्लङ्घयेति मया भणितः ।
भा. [४४४५ ] जो पुन परिणामो खलु आरुह भणित्तो विसोवि चित्तेइ ।
च्छंति पावमेते जीवाणं थावरादीपि ॥
भा. [४४४६ ]
पुन
पंचेंदीणं तं भवियव्वेत्थकारणेणं तु ।
आरुहण ववसियं तू वारेइ गुरू ववत्थंतो ॥
वृ. यः पुनः खलु परिणाम आज्ञापरिणामकः स आरोहेति भणितश्चिन्तयति-नेच्छन्ति पापमेते मदीया गुरवो जीवानां स्थावराणामपि किं पुनः पञ्चेन्द्रियाणां तस्मादत्र कारणेन भवितव्यमेवं विचिन्त्यारोहणे व्यवस्थितः तमारोहणव्यवस्थितं गुरुरप्यवष्टभ्य बाहौ धृत्वा वारयति तदेवमुक्तं वृक्षे परीक्षणमधुना बीजेषु तदाह
भा. [४४४७]
एवानेह य बीयाई, भणितो पडिसेहे अपरिणामो । अइपरिणामगो पोट्टल बंधूण आगतो तहियं ॥
-
किं
Jain Education International
वृ. एवमुना प्रकारेण बीजानि आनयतेत्युक्ते अपरिणामः प्रतिषेधयति न कल्पन्ते बीजानि ग्रहीतुमिति यस्त्वतिपरिणामकः स बीजान पोट्ठलं बध्या तत्र गुरुसमीपे समागतः । तेवि भणिया गुरूणं भणिया नेह अमलिबीयाई ।
भा. [४४४८ ]
नविरोह समत्थाहं सचित्ताइं व भणियाई ||
वृ. तावद्योऽपरिणामको गुरुणा भणितो मया भणितमानय अम्लिकाबीजानि काञ्जिकिनि बीजानि, यदि वा सचित्तानि विध्वस्तयोनिमयानि यानि नविरोहसमर्थानि तान्यानयेति भणितानि । तत्थवि परिणामो तू भणती आनेसि केरिसाई तु ।
भा. [४४४९]
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046