________________
उद्देशक :- १०, मूलं - २५१ [ भा. ४४४२ ]
J
भा. [४४४२ ]
किं वा मारेयव्वो अहयंतो वेह डेव रुक्खाउ । अतिपरिणामो भणती इयहेऊ अम्ह वेसिच्छा !!
बृ. दृष्टवा महतो महीरुहान् गणिक आचार्यो ब्रूते-अस्मिन्नुच्चैस्त्वेन तालप्रमाणे वृक्षे विलग्य तत आत्मनं डिप, प्रपातं कुर्वित्यर्थः । एवमुक्तेन तत्रापरिणामको ब्रूते न वर्तते वृक्षे विलगितुं साधोः सचित्तत्वादृक्षस्य प्रपातं च कुर्वन् आत्मविराधना भवति । स च भगवता निषिद्धा किं वाहं किमुपायेन मारयितव्योऽभिप्रेतो बूथ-वृक्षादात्मानं डिपेति अतिपरिणामकः पुनरिदं भणतिइत्येवं भवतु करोमि प्रपातमिति भावोऽस्माकप्येषा इच्छा वर्तते । बे गुरू अतंतू अपरिच्छियत्थे पभाससे एवं । किं वमतं भणितो आरुहरुक्खे सचित्ते ॥
भा. [४४४३ ]
-
वृ. अथानन्तरमतिपरिणामकं शिष्यं ब्रूते अपरीक्षिते अपरिभाषिते मद्वचनस्यार्थे त्वमेवमुक्तप्रकारेण प्रभाषसे यथा करोमि प्रपातमस्माकमध्येषेच्छा वर्तते । अपरिणामकमधिकृत्य ब्रूतेत्वं वा मया किमेवं भणितो यथा सचित्ते वृक्षे आरोह येनोच्यते न वर्तते साधोवृक्षे विलगितमिति । किन्त्वेतन्मयोक्तं तदेवाह
भा. [४४४४ ]
५०५
तवनियमनाणरुक्खं आरुहिउं भवमहण्णवापत्रं । संसारगम्म कूलं डेवे हंती मए भणितो ॥
वृ. तपो नियमज्ञानमयं वृक्षं भवार्णवापन्नं भवसमुद्रमध्यप्राप्तमारुह्य संसारगर्ता कूलं डिप उल्लङ्घयेति मया भणितः ।
भा. [४४४५ ] जो पुन परिणामो खलु आरुह भणित्तो विसोवि चित्तेइ ।
च्छंति पावमेते जीवाणं थावरादीपि ॥
भा. [४४४६ ]
पुन
पंचेंदीणं तं भवियव्वेत्थकारणेणं तु ।
आरुहण ववसियं तू वारेइ गुरू ववत्थंतो ॥
वृ. यः पुनः खलु परिणाम आज्ञापरिणामकः स आरोहेति भणितश्चिन्तयति-नेच्छन्ति पापमेते मदीया गुरवो जीवानां स्थावराणामपि किं पुनः पञ्चेन्द्रियाणां तस्मादत्र कारणेन भवितव्यमेवं विचिन्त्यारोहणे व्यवस्थितः तमारोहणव्यवस्थितं गुरुरप्यवष्टभ्य बाहौ धृत्वा वारयति तदेवमुक्तं वृक्षे परीक्षणमधुना बीजेषु तदाह
भा. [४४४७]
एवानेह य बीयाई, भणितो पडिसेहे अपरिणामो । अइपरिणामगो पोट्टल बंधूण आगतो तहियं ॥
-
किं
Jain Education International
वृ. एवमुना प्रकारेण बीजानि आनयतेत्युक्ते अपरिणामः प्रतिषेधयति न कल्पन्ते बीजानि ग्रहीतुमिति यस्त्वतिपरिणामकः स बीजान पोट्ठलं बध्या तत्र गुरुसमीपे समागतः । तेवि भणिया गुरूणं भणिया नेह अमलिबीयाई ।
भा. [४४४८ ]
नविरोह समत्थाहं सचित्ताइं व भणियाई ||
वृ. तावद्योऽपरिणामको गुरुणा भणितो मया भणितमानय अम्लिकाबीजानि काञ्जिकिनि बीजानि, यदि वा सचित्तानि विध्वस्तयोनिमयानि यानि नविरोहसमर्थानि तान्यानयेति भणितानि । तत्थवि परिणामो तू भणती आनेसि केरिसाई तु ।
भा. [४४४९]
For Private & Personal Use Only
www.jainelibrary.org