Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५२५
उद्देशकः-१०, मूलं-२५८, [भा. ४५७९ ]
_ ५२५ भा.[४५७९] सातिसयं इयरं वा अन्नगणे ते न देयमज्झयणं ।
पूइगणसंदितितो करेति सच्छंदतो केइ॥ भा.[४५८०] देंतो दाता पढमो बितितो भंगो न कस्स इविदंते,
जो पुन अपत्त दायी, तइओ भंगो पडिच्छए वा जो देंति ।। भा.[४५८१] उभयमवलंबमानं कामं तु तगंपि पुज्जामो।
सातिसयं देवेंदोपपातिकादि इतरद्धा। वृ. महाकल्पश्रुतमन्यद्वाध्ययनमन्यगणसक्तस्य न दातव्यमिति एवं प्रकारा गणसंस्थितिः स्वच्छन्दं तीर्थकरानुपदेशेन कुर्वन्ति । तत्रैवं गणसंस्थितौ कृतायां योऽन्यगणसक्तेऽपि पात्रे महाकल्पश्रुतादिकमध्ययनं ददाति तेन गणसंस्थितिस्त्यक्ता न धर्मस्तीर्थकरोपदेशेन वर्तमानत्वात्। एष हि भगवतां तीर्थकृतामुपदेशः सर्वस्यापि पात्रस्याविशेषेण दातव्या। यस्तु गणसंस्थितौ कृतायां न कस्यापि परगणसक्तस्य ददाति स द्वितीयः अपात्रस्य ददाति तं प्राप्य तृतीयो भङ्गः । तेन गणस्थितेस्तीर्थकराज्ञाखण्डनतो धर्मस्य च त्यक्तवात् । यस्त्वन्यथा व्यवच्छेदं पश्यन् मेधावी प्रवचनोपग्रहकरो भविष्यतीत्यादिगुणसमन्वितं प्रतीच्छिकमुपलभ्य तस्य स्वयमेवं निजं दिग्बन्धं कृत्वा सातिशयन्यद्वाध्ययनं ददाति। तमप्यास्तां प्रथमभङ्गवर्तिनमित्यपि शब्दार्थः । उभयं गणसंस्थितिधर्मं चावलम्बमानं पूजयामः। एष चतुर्थपुरुषः ।
मू. ( २५९)चत्तारि पुरिसज्जाया पन्नत्ता। तंजहा-पियधम्म नामंएगे नो दढधम्मे नोपियधम्मे दढधम्मे नाम एगे पियधम्मे विदढधम्मे वि, एगेनो पियधम्मे नो दढधम्मे।। वृ.अस्य सम्बन्धमाहभा.[४५८२] धम्मो न जहियव्वो गणसंठ्ठितिमिच्छतो पंससामो।
जस्स पिओ सो धम्मो सो न जहति तस्सिमो जोग्गो।। वृ.अनन्तरसूत्रे इदमुक्तम्-गणसंट्ठिति नामेगे जहति नो धम्म। तत्र यस्य प्रियो धर्मः । स एवं चिन्तयति धर्मो न त्यक्तव्यो गणसंस्थितिमत्र न प्रशंसामः एवं चिन्तयित्वा धर्मं न जहाति एष तस्य प्रियधर्मसूत्रस्य योगः । सम्प्रति प्रियधर्मादिव्याख्यानार्थमाहभा.[४५८३] वेयावच्चेण मुनी उवचिट्ठइ संगहेण पियधम्मो !!
उवचिट्ठइ दढधम्मो सव्वेसि निरतिरायो य ।। वृ.प्रियधर्मा मुनिर्यावत् द्रव्यत आहारादिना भावतो वाचनादि येन संगृह्यते तावत् वैयावृत्त्येन तस्योपतिष्ठते । नान्यदा अन्यस्य वा दढधर्मः। सर्वेषामविशेषेण वैयावृत्त्येनोपतिष्ठते तावत्सर्वत्र निरतिचारः । सम्प्रति भङ्गयोजनामाहभा.[४५८४] दसविहवेयावच्चे अन्नयरे खिप्पमुज्जम कुणइ।
अच्चंतमनिव्वाही धिति विरय किसे पढमभंगो॥ वृ.यो दशविधस्य वैयावत्यस्य वक्ष्यमानस्यान्तरस्मिन् वैयावृत्ये प्रियधर्मतया क्षिप्रमुद्यमं करोति, केवलमदृढधर्मतया अत्यन्तमनिर्वाही तस्मिन् धृतिवीर्यकृशे प्रथमभङ्ग। भा.[४५८५] दुखेन उगाहिज्जइ बिइओ गहियं ते नेइ जा तीरं। ___ उभयतो कल्लाणो तइतो चरितो चरिमो अ परिकुट्ठो॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2921648ab0e56eec94f1de60d74f51e99ab5b21b85790aa6c7ea8c2b26447d7d.jpg)
Page Navigation
1 ... 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046