Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1013
________________ ५२८ व्यवहार - छेदसूत्रम् - २ - १० / २६४ स्त्रिधेत्यनेन प्रक्रमेण समापिततमित्येष सूत्रसम्बन्धः । सम्प्रत्यस्य व्याख्या - तिस्रः स्थविराणां भूमयः प्रज्ञप्ता: भूमिरिति स्थानमिति अवस्थारूपकाल इति त्रयो ऽपि शब्दा एकार्थाः । उक्तं च भूमिति वा रट्टाजत्ति वा थेरकालोत्ति वा एगट्ठमिति । भा. [४५९५ ] तिविहम्मिय थेरम्मी परूवणा जा जहिं सए द्वाणे । अनुकंपसुए पूआ परियाए वंदनादीणि ।। वृ. त्रिविधस्थविरे त्रिविधस्थविरविषये या यंत्र स्वके स्थाने प्ररूपणा सा सूत्रतः कर्तव्या 1 तद्यथा- पष्टिर्वर्षजातो जातिस्थविर: स्थानसमवायधरः श्रुतस्थविर: विंशतिवर्षपर्याय: पर्यास्थविरस्तथा जातिस्थावरस्यानुकम्पा कर्तव्या । श्रुते श्रुतिस्थविरस्य पूजा पर्याये पर्यायस्थविरस्य वन्दनादीनि साम्प्रतमेतान्येव त्रीणि कर्तव्यानि विस्तरेणाह भा.[४५९६ ] भा. [४५९७] आहारोवहि सेज्जा संथारो खेत्तसंक्रमे । किति छंदानुवत्तीहिं नु वत्तंति थरेगं ॥ उट्ठाणासनदानादी जोग्गाहार पसंसणा । नीया सेज्जाएनिदेसवत्तितो पूएइ संधुयं ॥ उद्वाणं वंदनं चेव गहणं दंडगस्स य । परियाय थेरगस्स करेंति अगुरोवि ॥ भा. [४५९८ ] वृ. जातिस्थविरस्य कालस्वभावानुमत आहारो दातव्यः । उपधिर्यावता संस्तरति तावत्प्रमानः शय्या वसतिः। सा ऋतुक्षमा दातव्या संस्तरको मृदुकः क्षेत्रसंक्रमे क्षेत्रान्तरे संक्रामयितव्ये तस्योपधिमन्ये वहन्ति । पानीयेन चानुकम्पते । उक्ता जातिस्थविरस्यानुकम्पा, श्रुतस्थविरस्य पूजामाह- किइ इत्यादि कृतिच्छदोनृवृत्तिभ्यां स्थविरं श्रुतस्थविरमनुवर्तयन्ति । किमुक्तं भवति ? श्रुतस्थविरस्य कृतिकर्मवन्दनकं दातव्यं, च्छन्दतश्च तस्यानुवर्तनीयम् । तथा उट्ठाणत्ति आगतस्याभ्युत्थानं कर्तव्यं, आसनप्रदानामादिशब्दात्, पादप्रमार्जनादिपरिग्रहः, । तथा योग्याहारोपनयं समक्षं परोक्षत्वात्प्रशंसना गुणकीर्तन, तथा तत्समक्षनीचशय्यायामवस्थातव्यम् । निर्देशवर्तिकत्वमेवं श्रुतं श्रुतस्थविरं पूजयेत् । तथा पर्यायस्थविरस्यागुरोरप्यप्रव्राजकस्यप्यवाचनाचार्यस्यापि आगच्छत उत्थानं (कुर्वन्ति) कुर्वीथाः । वन्दनकं च क्षमाश्रमणतो दण्डकस्य च ग्रहणमिति । मू. (२६५ )ततो सेहभुमीओ पन्नत्ताओ तं जहा-सत्तराइंदिया चउमासिया छम्मासिया, छम्मासिया य उक्कोसिया चाउम्मासिया मज्झमिया सत्तराइंदिया जहन्ना । भा. [४५९९] तुल्ला भूमिसंखाविया च द्वावेंति ते इमे हुंति । पडिवक्खतो व सुतं परीयाए दीहहस्से य ॥ वृ. तुल्या भूमीसंख्या शैक्षिणकाणामिति कृत्वा अथवा पूर्वसूत्रे स्थविरा उक्ताः । ते च स्वयं स्थित्वा अन्थान् स्थापयन्ति । ते चाप्येवं स्थाप्यामाना इमे वक्ष्यमाना भवन्तीति तत्प्रतिपादनार्थमिदं सूत्रमथवा प्रतिपक्षत इद सूत्रपातितं । तद्यथा- पूर्वसूत्रे स्थविरास्तेषां च प्रतिपक्षाः शैक्षा यदि वा स्थविराणां दीर्घः पर्यायः शैक्षकाणां शैक्षकत्वेन ह्रस्व इति स्थविरसूत्रानन्तरं शैक्षकसूत्रम् । अस्याक्षरगमनिका प्राग्वत् । सम्प्रति शैक्षकाणां यद्वक्तव्यं तत्संसूचनाय द्वारगाथामाहभा. [४६०० ] सेहस्स तन्निभूमीतो दुविहा परिणामगा दुवे जम्मा । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046