Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1012
________________ उद्देशकः-१०, मूलं-२६१, [ भा. ४५९०] वृ.अमीषां स्वरूपमाहभा.[४५९१] एगो उद्देसए सुयं एगो वाएइ तेन उद्दिठं। __उदिसई वाएइ य धम्मायरिओ चउत्थो य।। वृ. एकः प्रथमः श्रुतमुद्दिशति न वाचयति । यथा मङ्गलबुद्ध्या प्रथमत आचार्य उद्दिशति तत उपाध्याय:, । अत्राचार्यः प्रथमभङ्गवर्ती उपाध्यायो द्वितीयभङ्गे। तथा चाह-एको द्वितीय उपाध्यायस्तेनाचार्येणोद्दिष्टं वाचयति। य एवोद्दिशति स एव वाचयति एप तृतीयः । उभयविकलश्चतुर्थो धर्माचार्य: मू.( २६२)चत्तारि अंतेवासी पन्नता तंजहा-पव्वावणंतेवासी नाममेगे नो उवट्ठावणंतेवासी, उवट्ठावणंतेवासी नाममेगे नो पव्वावणंतेवासी, एगे पव्वावणंतेवासी वि उवट्ठावणंतेवासी वि एगे नो पव्वा वणंतेवासी नो उवट्ठावणंतेवासी मू.( २६३) चत्तारि अंतेवासी पन्नत्ता, तं जहा-उद्देसणंतेवासीनामं एगेनो वायणंतेवासी वायणंतेवासीनामं एगे नो उद्देसणंतेवासी एगे उद्देसणंतेवासी वि वायणंतेवासी वि। एगे नोदेसणंतेवासी नोवायणंतेवासी। अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाहभा.[४५९२] पमुच्चायरियं होइं अतेवासी उमेलणा। अंतिगमज्झासमासन्नं समीवं चेव आहियं ।।। वृ.अधस्तनानन्तरसूत्रे आचार्याः प्रोक्ता: 1 आचार्यं च प्रतीत्यान्तेवासी भवति। ततो अन्तेवासी सूत्रमित्येषामेलनासम्बन्धः । अत्रान्तेवासी तत्र योऽन्तशब्दव्याख्यानार्थमेकाथिकान्याह-अन्तं नाम अन्तिकमध्यास आसन्नं समीपं चैवाख्यातं। तत्र वसतीत्येवं शीलोअन्तेवासी। सम्प्रति भङ्गभावनार्थमाहभा.[४५९३] जह चेव उआयरिया अंतेवासी वि होइ एमेव। अंते य वसति जम्हा अंतेवासी ततो होइ॥ वृ. यथा चैव आचार्या उद्देशनादिभेदतश्चतुर्धा भवन्ति एवमेव अन्तेवासिनोऽपि यस्मादाचार्यस्यान्तेवसति तस्माद्भवत्याचार्यचतुर्द्धान्तेवासी। इयमत्र भावना-यो यस्यान्ते उद्देशनमेवाधिकृत्य वसतिवर्तते सतंप्रत्युद्देशनान्तेवासी यस्यान्तेवाचनामेवाधिकृत्य वसति तस्यवाचनान्तेवासी। यत्तूद्देशनं वाचनां चाधिकृत्य यस्मान्ते भवति स तं प्रत्युभयान्तेवासी यस्यान्ते नोद्देशनं नापि वाचनामधिकृत्यान्ते वसति किन्तु धर्मश्रवणमधिकृत्य स तं प्रत्युभयविकलो धर्मान्तेवासी । एवं च त्रयोऽन्तेवासिनस्तथा धर्मान्तेवासी उद्देशनान्तेवसाी वाचनान्तेवासी च। तत्र कश्चित्रिभिरपि प्रकारैः समन्वितो भवति, कश्चिद् द्वाभ्यां कश्चिकैकेन। मू.(२६४ )तओ थेरभूमीतो पन्नत्तातं जहा-जातिथेरेसुयधेरै परियायथेरेया सद्विवरिसजाए जातिथेरेट्ठाणसमवायधरे सुयथेरे, वीसवासपरियाए परियायथेरे॥ भा.[४५९४] थेराणमंतिए वासो सो व थेरो इमो तिहा। भूमिं नियट्ठाणंति य एगट्ठा होंति कालो य॥ वृ.अनन्तरसूत्रे अन्तेवासिन उक्ताः । अन्तिके वास: स्थविराणां सच स्थविरोऽयं वक्ष्यमानFor Private & Personal Use Only www.jainelibrary.org Jain Education International


Page Navigation
1 ... 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046