Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1019
________________ ५३४ व्यवहार-छेदसूत्रम्-२- १०/२६५ विवेचयेत् न दीक्षयेत् दीक्षयन् वा परिष्ठापयेत् । अत्रैव मतान्तरंदुषयतिभा.[४६३६] मासतुसानाएणं दुम्मेहतंपिकेइ इच्छंति। तं न भवति पलिमंथो नयावि चर विना नाणं ।। वृ.केचित्त माषतुषज्ञातेन दुमेधास्तमपि दीक्षितुमिच्छन्ति तन्त्र भवति यतो दुर्मेधसः पाठने . स्वयं सूत्रार्थयोः पलिमन्थः न चापि तस्य ज्ञानं विना चरणं तत आत्मनः परस्य च केवलक्लेशान्न तद्दीक्षणमिति॥ भा.[४६३७] नातिथल्लं न उज्झत्ति मेहावी जो अवोवडो। जलमुगमेलमुगं च परिठावेज्ज दोनिवि। वृ. नातिस्थूलं नोज्झयन्तीत्यर्थः । यश्च मेधावी बोब्बडो भाषाजड्डस्तपि नोज्झति। जलमूकं । मेडकमूकं द्वावप्पेतौ परिष्ठापयेत् - भा.[४६३८] मुत्तूण करणजड्डे परिवटुंति जाव सेस छम्मासा। एक्कक्कं छम्मासो जस्स य दतुं विविचएया।। वृ. मुक्त्वा करणज९ शेपं दुर्मेधसं भाषाजड्डे यावत्पण्मासास्तावत् परिवर्तयन्ति अनुवर्तयन्ति । ततः परमन्यस्याचार्यस्य समर्प्यते । सोऽपि षण्मासान् परिवर्तयति तदनन्तरमन्यस्य सोऽपि षण्मासात्परमेकैकं तस्य षण्मासास्तत्र त्रयाणामाचार्याणां मध्ये यस्य समीपं संख्यां गृहीतवान्। यावन्तं दृष्टवा याचते ममैनं शिक्षा देहीति तस्य विवेचनं तस्य दानमित्यर्थः । भा.[४६३९] तिण्हं आयरियाणं जोणं गाहेइ सीस तस्सेव। जइ एत्तिएण गाहित्तो न परिछावए ताहे ॥ वृ.त्रयाणामाचार्याणां मध्ये यो ग्राहयति तस्यैव शिष्यः सदीयते। यदि एतावता आचार्यत्रिकेण परिपाट्य मिलित्वा ग्राहितो भवत्ति ततस्तदा न परिस्थाप्यते। भा.[४६४०] देंति य जंगमथेराण वावि अहवा वि दत्तूणं जो उ। भणती मज्झं कज्जं दिज्जति तस्सेव सो ताहे।। वृ.अथवा अजङ्गमस्थविराणां स वैयावृत्यकरणाय दीयते यदि वा यस्तं दृष्ट्वा भणति-मम कार्यमेतेन तस्माद्दीयतामिति । ततस्तस्यैव दीयतेभा.[४६४१] जो पुण करणे जड्डो उक्कोसं तस्स होइ छम्मासा। कुलगणसंघनिवेयण एयं तु विहि तर्हि कुज्जा॥ वृ. यः पुन: करणे जड्डः तस्योत्कृष्टं परिपालनं भवति यावत् षण्मासाः । ततः परं कुलस्य गणस्य संघस्य वा निवेदनं क्रियते । स यत्करोति तत्प्रमाणमेतं विधिं कुर्यात्। मू.(२६६)नो कप्पइ निगंथाण वा निग्गंथीण वा खुड्गंवा खुड्डियं वा उणवासजायं उवट्ठावोतए वा संभुज्जित्तएवा। मू.(३६७)कप्पइ निगंथाणवा निग्गंथीण वा खुड्डगंवा खुड्डियं वा साइरेगअट्ठवासजायं उवट्ठावेत्त ए वा संभुञ्जित्तए वा। वृ.अस्य संबंधप्रतिपादनार्थमाहभा.[४६४२] पवज्जा परियातो वुत्तो सेहो उविज्जए जत्थ। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046